SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ -३९० ] १२. धर्मानुप्रेक्षा २८५ [ छायः यः पुनः चिन्तयति कार्य शुभाशुभं रागदोषसंयुक्तः । उपयोगेन विहीनं स करोति पापं विना कार्यम् ] स प्रसिद्धः करोति विदधाति । किं तत् । कार्य बिना पाप साध्यमन्तरेण फलं विना दुरितं करोति । स कः । यः पुनः चिन्तयति ध्यायति । किं तत् । शुभाशुभकार्यं पुत्रजन्माशन चूडाकरणाध्यापनविवाहादिकं शुभं कर्म परपीडनमारणबन्धादिकं क्षितिखननादिकं चाशुभ कार्य चिन्तयति । कीदृशं तत् । उपयोगेन साध्यसाधकत्वेन विहीनं रहितं निरर्थकमित्यर्थः । कीदृक्षः सन् । रागद्वेषसंयुक्तः शुभेषु कार्येषु रागः प्रीतिः अशुमेषु कार्येषु द्वेषः अप्रीतिः ताभ्यां संयुक्तः रागद्वेषमय इत्यर्थः । एवंभूतस्य पुंसः अनुमननविनिवृत्तिः कथं भवतीति । तथा वसुनन्दिना चोक्तं च । 'पुट्ठो वापुट्ठो वा णिययपरेहिं च सगिहकजेसु । अणुमणणं जो ण कुणदि वियाग सो सावओ दहमो ॥' तथा च । 'अनुमतिरारम्भे वा परिग्रहे वेहिकेषु कर्मसु वा । नास्ति खलु यस्य समधीरनुमतिविरतः स मन्तव्यः ॥' इति । इत्यनुमतविरतिप्रतिमा, एकादशो धर्मः ११ ॥ ३८९ ॥ अथ गाथाद्वयेनोद्दिष्टविरतिप्रतिमां प्रपञ्चयति जो व कोड-विसुद्ध भिक्खायरणेण भुंजदे भोज्जं । जायण - रहियं जग्गं उद्दिट्ठाहार - विरदो' सो ॥ ३९० ॥ [ छाया यः नवकोटिविशुद्धं भिक्षाचरणेन भुङ्क्ते भोज्यम् । याचनरहितं योग्यम् उद्दिष्टाहारविरतः सः ॥ ] स श्रावकः उद्दिष्टाहारविरतः उद्दिष्टः पात्रं उद्दिश्य निर्मापितः उद्दिष्टः स चासौ आहारथ उद्दिष्टाहारः तस्मात् उद्दिष्टाहारात् विरतः निवृत्तः उद्दिष्टाहारविरतः स्वोद्दिष्टपिण्डोपधिशयनवरासनवसत्यादेर्विरतः भवेत् । स कः । यः भुंक्ते अश्नाति भक्षयति । किं तत् । भोज्यं भोजनमाहारम् अशनपानखाद्यस्वाद्यादिकं चतुर्विधम् । केन । भिक्षाचरणेन आहारार्थ परगृहगमनेन परिभ्रमणेन । कीदृक्षं तत् भोज्यम् । नवकोटिविशुद्धं मनोवचनकायैः प्रत्येकं कृतकारितानुमोदनैः नवकोटिभिः नवोत्कृष्ट प्रकारैः विशुद्धं दोषरहितं निर्मलं भोज्यं निर्दोषम् । मनः कृतं भोज्यं १, मनः कारितं भोज्यं २, मनोऽनुमतं भोज्यं ३, वचनकृतं भोज्यं ४, वचनकारितं भोज्यं ५, वचनानुमोदितं भोज्यं ६, कायकृतं भोज्यं ७, कायकारितं भोज्यं ८, काया संयुक्त होकर शुभ और अशुभ कार्योंका चिन्तन करता है वह व्यर्थ पापका उपार्जन करता है ॥ भावार्थ - मनुष्यों में प्रायः यह आदत होती है कि ये जिनसे उनका राग होता है उनका तो वे भला विचारा करते और जिनसे उनका द्वेष होता है उनका बुरा चाहते हैं । किन्तु किसीके चाहने मात्रसे किसीका भला बुरा नहीं होता । अतः ऐसे आदमी व्यर्थमें ही पापका संचय किया करते हैं । किन्तु अनुमोदना विरत श्रावक तो आरम्भ और परिग्रहको छोड़ चुका है । घरसे भी उसका वास्ता नहीं रहा । ऐसी स्थितिमें भी यदि वह राग और द्वेषके वशीभूत होकर पुत्रजन्म विवाह आदि शुभ कार्योंकी और दूसरोंको पीडा देना मारना पीटना आदि अशुभ कार्यों की अनुमोदना करता है तो वह व्यर्थही पाप बन्ध करता है। ऐसे श्रावकके अनुमतित्याग प्रतिमा नहीं हो सकती | वसुनन्दिनेभी कहा है - " अपने या दूसरे लोगोंके द्वारा घरेलु कामोंके बारेमें पूछनेपर या बिना पूछे जो सलाह नहीं देता वह दसवीं प्रतिमाका धारी श्रावक है ।" रत्नकरंड श्रावकाचार में भी कहा है- "खेती आदि आरम्भके विषयमें, धन धान्य आदि परिग्रहके विषय में और इस लोक सम्बन्धी विवाह आदि कार्योंमें जो अपनी अनुमति नहीं देता वह समबुद्धि श्रावक अनुमतिविरत है ।" इस प्रकार अनुमतिविरत श्रावकका कथन समाप्त हुआ || ३८९ ॥ आगे दो गाथाओंसे उद्दिष्ट विरति प्रतिमाका रूप कहते हैं । अर्थजो श्रावक भिक्षाचरणके द्वारा बिना याचना किये, नव कोटिसे शुद्ध योग्य आहारको ग्रहण करता है वह उद्दिष्ट आहारका व्यागी है । भावार्थ-अपने उद्देश्यसे बनाये हुए आहारको ग्रहण न करने १. व नव । २ ब स ग विशुद्धं । ३ म भोगं । ४ रू म स ग बिरओ (१) । 1 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy