SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ २६६ स्वामिकार्तिकेयानुप्रेक्षा [गा० ३६५सुक्खयरो॥४॥ आहारसणे देहो देहेण तवो तवेग रयसडण । रयगासे वरणाणं णाणे मोक्खो जिगो भणइ ॥५॥" ३६३-६४ ॥ अथ दानस्य माहात्म्य गाथाद्वयेन विशदयति- । इह-पर-लोय-णिरीहो दाणं जो देदि' परम-भत्तीए । रयणत्तए: सुठविदो संघो सयलो हवे तेण ॥ ३६५ ॥ उत्तम-पत्त-विसेसे उत्तम-भत्तीऍ उत्तमं दाणं । एय-दिणे वि य दिण्णं इंद-सुहं उत्तमं देदि ॥ ३६६ ॥ [छाया-इह परलोकनिरीहः दानं यः ददाति परमभक्त्या । रत्नत्रये सुस्थापितः संघः सकलः भवेत् तेन ॥ उत्तमपात्रविशेषे उत्तमभक्त्या उत्तम दानम् । एकदिने अपि च दत्तम् इन्द्रसुखम् उत्तमं ददाति ॥] यः अतिथिसंविभागशिक्षाव्रती श्रावको दाता दानं ददाति आहारादिकं प्रयच्छति । कया । परमभक्त्या उत्कृष्टानुरागेण परमप्रीत्या परमश्रद्धया रुच्या भावेन खयमेवात्मना स्वहस्तेन पात्राय दानं ददाति न तु परहस्तन । उक्तं च । “धर्मेषु स्वामिसेवायां सुतोत्पत्तौ च कः सुधीः । अन्यत्र कार्यदैवाभ्यां प्रतिहस्तं समादिशेत् ॥" कीहक् दाता सन् । इहपरलोकनिरीहः य इहलोके यशःकीर्तिख्यातिमहिमाधनसुवर्णरत्नमाणिक्यगोमहिषीबलीवर्दधान्यादिप्राप्तिः पुत्रकलत्रमित्रसुखाद्याप्तिः मत्रतन्त्रयन्त्रविद्याविभवादिप्राप्तिः परलोके स्वर्गाप्सरोराज्यरूपविमाननरेन्द्रदेवेन्द्रधरणेन्द्रसंपदाधनधान्यादिप्राप्तिश्च तत्र तेषु निरीहः वाञ्छारहितः कर्मक्षयार्थी तेन श्राद्धेन दात्रा सकलसंघः ऋषिमुनियत्यनगारः अथवा यत्यार्यिकाश्रावकश्राविकालक्षणः चतुर्विधसंघः स्थापितः स्थिरीकृतो भवति । केषु । रत्नत्रयेषु व्यवहारनिश्चयसम्यग्दर्शनज्ञानचारित्रेषु सर्वसंघः स्थिरीकृतः । कथं रत्नत्रयेषु स्थापितो भवति संघ इति चेत्, सरसाहारेण संघस्य वपुषि शक्तिर्भवति, आरोग्यादिकं च स्यात्, तेन तु ज्ञानध्यानाभ्यासतत्त्वचिन्तनश्रद्धारुचिपर्वोपवासादितीर्थयात्राधर्मोपदेशश्रवणश्रावणादिकं सुखेन प्रवर्तते इति । उत्तमपात्र विशेष ध्यानाध्ययनविशिष्टनिर्ग्रन्थमुनये उत्तमदानं धात्र्यादिषट्चत्वारिंशद्दोषविरहितं चतुर्दशमलरहितं च दानं वितरणं प्रदानं दत्तं सत् । क । एकस्मिन्नपि रूप, ज्ञान वगैरह तभी तक हैं जब तक शरीरमें सुख दायक आहार पहुँचता है । आहारसे शरीर रहता है। शरीरसे तपश्चरण होता है । तपसे कर्मरूपी रजका नाश होता है । कर्मरूपी रजका नाश होने पर उत्तम ज्ञान की प्राप्ति होती है और उत्तम ज्ञानसे मोक्षकी प्राप्ति होती है ।" ॥ ३६३-३६४॥ आगे दो गाथाओंसे दानका माहात्म्य स्पष्ट करते हैं । अर्थ-जो पुरुष इस लोक और परलोकके फलकी इच्छासे रहित होकर परम भक्तिपूर्वक दान देता है वह समस्त संघको रत्नत्रयमें स्थापित करता है। उत्तम पात्रविशेषको उत्तम भक्ति के द्वारा एक दिन भी दिया हुआ उत्तम दान इन्द्रपदके सुखको देता है | भावार्थ-अतिथिसंविभागवतका पालक जो श्रावक इस लोकमें यश, ख्याति, पूजा, धन, सोना, रत्न, स्त्री, पुत्र, यंत्र, मंत्र, तंत्र आदिकी चाह न करके और परलोकमें देवांगना, राज्य, नरेन्द्र, देवेन्द्र और धरणेन्द्रकी सम्पत्ति तथा धनधान्यकी प्राप्तिकी चाह न करके अत्यन्त श्रद्धाके साथ खयं अपने हाथसे सत्पात्रको दान देता है, दूसरेसे नहीं दिलाता, क्यों कि कहा है-"यदि कोई बहुत जरूरी काम न हो या दैवही ऐसा न हो तो धर्मसेवा, स्वामीकी सेवा और संतान उत्पन्न करना, इन कामोंको कौन बुद्धिमान पुरुष दूसरेके हाथ सौंप सकता है?" वह पुरुष ऋषि, यति, मुनि और अनगारके भेदसे अथवा मुनि, आर्यिका, श्रावक, श्राविकाके भेदसे चार प्रकारके संघको सम्यग्दर्शन सम्यग्ज्ञान और सम्यक् चारित्र रूप रत्नत्रयमें स्थापित करता है । क्योंकि सरस आहार करनेसे १ ब देह। २ ल स ग रयणत्तये। ३ ब सुढविदो (१)। ४ म विसेसो। ५ग दिणे। ६ व होदि । ७ व दाणं । पुग्व इत्यादि। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy