SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ -३५५] १२. धर्मानुप्रेक्षा २५७ पुषण्हे मज्झण्हे अवरण्हे तिहि वि णालिया-छक्को। सामाइयस्स कालो सविणय-णिस्सेस-णिहिट्ठो ॥ ३५४ ॥ [छाया-पूर्वाह्न मध्याह्ने अपराह्ने त्रिषु अपि नालिकाषट्कम् । सामायिकस्य कालः सविनयनिःखेशनिर्दिष्टः ॥] सामायिकस्य सं सम्यक् आत्मनि अयति एकत्वम् एकीभावं गच्छति समय एव सामायिकः तस्य सामायिकस्य कालः । कथंभूतः कालः । खेभ्यः धनेभ्यः निष्क्रान्ताः निःखाः निर्ग्रन्थास्तेषामीशाः स्वामिनः गणधरदेवादयः सविनयेन दर्शनज्ञानचारित्रोपचारलक्षणेन सहिताः सविनयाः ते च ते निःस्खेशाश्च तैनिर्दिष्टः कथितः विनयसंयुक्तगणधरदेवादिभिः कथितः कालः । स कियन्मात्रः कालः। पूर्वाह्ने पूर्वाह्नकाले सूर्योदयात् प्राक् रात्रेः घटिकात्रयम् एवं रात्रिपाश्चात्यघटिकात्रयं सूर्योदयादारभ्य च घटिकात्रयं पूर्वाह्निकस्य सामायिकस्य योग्यकालः षट्पटिकाप्रमाणम् इत्यर्थः । मध्याहे मध्यदिवसे दिवसस्य मध्ये द्वितीयप्रहरस्य पाश्चात्यनाडीत्रयं तृतीयप्रहरस्य चाद्यनाडीत्रयं मध्याह्नसमयस्य योग्यकालः षड्घटिकावधिः । अपराह्ने संध्यायां चतुर्थप्रहरस्य पाश्चात्यघटीत्रयं रात्रिप्रथमप्रहरस्य घटीत्रयं चेति अपराह्नसामायिकस्य योग्यकालः घटिकाषट्कम् । तिहि वि त्रिविधं प्रत्येकं षट् षट् घटिकाकालः, अथवा त्रिष्वपि पूर्वाह्नमध्याहृापराहकालेष्वपि नाडिकाषटु प्रत्येकं घटिकाद्वयं स्यात् । केचित् घटीचतुष्टयमित्याहुः । एवं प्रतिक्रमणादौ कालः ज्ञातव्यः । तथा चोकं च । "योग्यकालासनस्थानमुद्रावर्तशिरोनतिः । विनयेन यथाजातः कृतिकर्मामलं भजेत् ॥” इति योग्यकालः कथितः । तथा योग्यमासनम् उद्भासनं पर्यङ्कासनं चेति । अथवा दण्डकस्यादौ अन्ते चोपवेशनं योग्यासनम् । योग्यं स्थानं प्रदेशः स्त्रीपशुनपुंसकरहितमेकान्तस्थानम् । चित्तस्याक्षेपस्यानुत्पादकं वनं वेश्म वा स्थानं देवालयादिकं वा योग्यस्थानम् । योग्या मुद्रा नमस्कारमुद्रा । योग्यावर्ता भक्ति भक्तिं प्रति द्वादशावर्ता भवन्ति । योग्याः शिरोनतयश्चत्वारः भवन्तीति ॥ ३५४ ॥ बंधित्ता पजक अहवा उड्डेण उन्भओ ठिच्ची । काल-पमाणं किच्चा इंदिय-वावार वज्जिदो हो'॥ ३५५ ॥ आगे सामायिकका काल बतलाते है। अर्थ-विनय संयुक्त गणधर देव आदिने पूर्वाल, मध्याह्न और अपराह्न इन तीन कालोंमें छ छ: घड़ी सामायिकका काल कहा है ॥ भावार्थ-सूर्योदय होनेसे पहले तीन घड़ी और सूर्योदयसे लेकर तीन घड़ी इसतरह छः घड़ी तक तो प्रभात समयमें सामायिक करनी चाहिये । मध्याह अर्थात् दिनके मध्यमें दूसरे प्रहरकी अन्तिम तीन घड़ी और तीसरे प्रहरकी शुरूकी तीन घड़ी इस तरह छ: घड़ी सामायिकका काल है । अपराह्न अर्थात् सन्ध्याके समय दिनके चतुर्थ प्रहरकी अन्तिम तीन घड़ी और रातके पहले प्रहरकी शुरूकी तीन घड़ी इस तरह छः घड़ी सामायिकका काल है । अर्थात् सामायिक प्रतिदिन तीनवार करनी चाहिये और प्रत्येक बार छः छः घड़ी करनी चाहिये। किन्तु यह उत्कृष्ट काल है इसलिये ऐसामी अर्थ किया जा सकता है कि तीनों कालोंमें छ: घडीतक सामायिकका काल है । अर्थात् प्रत्येक समय दो दो घड़ीतक सामायिक करनी चाहिये। किन्हींके मतसे चार घड़ी है । इसी प्रकार प्रतिक्रमण वगैरहके लियेभी कालका जानना जरूरी है। कहा मी है- योग्य काल, योग्य आसन, योग्य स्थान, योग्य मुद्रा, योग्य आवर्त, योग्य नमस्कार आदिको जानकर विनयपूर्वक निर्दोष कृतिकर्म करना चाहिये।' इसमेंसे योग्य स्थान और योग्य काल बतला दिया ॥ ३५४ ॥ आगे सामायिककी शेष सामग्रीको बतलाते हैं। अर्थ-पर्यंक .आसनको बांधकर अथवा सीधा खड़ा होकर, कालका प्रमाण करके, इन्द्रियोंके व्यापारको छोड़नेके लिये जिनवचनमें मनको एकाग्र करके, कायको संकोचकर, हाथकी अंजलि करके, अपने स्वरूपमें लीन हुआ अथवा १तिहि छके (१)। २लग उभउ ठिच्चा, म उभउ ट्रिचा.स उढेण कभवो। ३क होउ। कार्तिके०३३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy