SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ २५४ स्वामिकार्तिकेयानुप्रेक्षा [गा० ३५०वर्जयति । तानाह । “कन्दर्प १ कौत्कुच्र्य २ मौखर्य ३ मतिप्रसाधनं ४ पच्च । असमीक्षिताधिकरणं ५ व्यतीतयोऽनर्थदण्डकृद्विरतेः ॥” ३४९ ॥ अथ भोगोपभोगपरिमाणाख्यं तृतीयं गुणवतं विवृणोति जाणित्ता संपत्ती भोयण-तंबोल-वत्थमादीणं'। जं परिमाणं कीरदि भोउवभोयं वयं तस्स ॥ ३५० ॥ [छाया-ज्ञात्वा संपत्तीः भोजनताम्बूलवस्त्रादीनाम् । यत् परिमाणं क्रियते भोगोपभोगं व्रतं तस्य ॥] तस्य पुंसः भोगोपभोगपरिमाणाख्यं तृतीयं व्रतं भवेत् , यः संपत्तीः गोगजतुरगमहिषीधनधान्यसुवर्णरूप्यादिसंपदाः लक्ष्मीः ज्ञात्वा परिज्ञाय स्ववित्तानुसारेण स्वशक्त्यनुसारेण च यत् भोजनताम्बूलवस्त्रादीनां परिमाण मर्यादा संख्यां करोति विदधाति । भोजनम् अशनं खाद्य स्वाय लेयं पानम् , ताम्बूलं नागवल्लीदलपूगलवङ्गकपूरैलादिकम् , वस्त्रं पट्टकूलादिवस्त्रम्, आदिशब्दात् शयनभाजनवाहनगृहहयुवतिधनधान्यगोमहिषीदासदासीप्रमुखानां परिमाणं मर्यादा संख्यां करोति विदधाति । तस्य भोगोपभोगव्रतं भवेत् । अशनपानचन्दनलेपपुष्पताम्बूलादिकं वस्तु सकृत् एकवारं भुज्यते इति भोगः परिभोगो वा. शय्यासनवस्त्राभरणभाजनभार्यादिकं वस्तु उपभुज्यते पुनः पुनः वारंवार भुज्यते उपभोगः, तयोभोंगोपभोगयोर्वस्तनो: व्रतं नियमः भोगोपभोगवतं स्यात् ॥ ३५० ॥ अथ विद्यमानं वस्तु त्यजन् स्तवनाह इति स्तौति - जो परिहरेइ संतं तस्स वयं थुवदे सुरिंदो' वि । जो मण-लड्डु' व भक्खदि तस्स वयं अप्प-सिद्धियरं ॥ ३५१ ॥ [छाया-यः परिहरति सन्तं तस्य व्रतं स्तौति सुरेन्द्रः अपि । यः मनोलडकम् इव भक्षयति तस्य व्रतम् अल्पसिद्धिकरम् ॥] यः पुमान् परिहरति त्यजति । कम् । सन्तं विद्यमानम् अर्थ वस्तु धनधान्ययुवतीपुत्रादिकं तस्य पुंसः व्रतं संयमः नियमः स्तूयते प्रशस्यते । कैः । सुरेन्द्रः देवस्वामिभिः इन्द्रादिकैः । तस्य पुंसः व्रतम् अल्पसिद्धिकरं स्वल्पसंपदा. सहित भण्डवचन बोलना कन्दर्प है । हास्य और भण्डवचनके साथ शरीरसे कुचेष्टा भी करना कौत्कुच्य है । धृष्टताको लिये हुए बहुत बकवाद करना मौखर्य है । आवश्यक उपभोग परिभोगसे अधिक इकट्ठा करलेना अति प्रसाधन है । बिना बिचारे काम करना असमीक्ष्याधिकरण नामका अतिचार है । इस प्रकार ये पांच अतिचार अनर्थदण्डव्रतीको छोड़ने चाहियें ॥३४९॥ आगे भोगोपभोगपरिमाण नामक तीसरे गुणवतका वर्णन करते हैं । अर्थ-जो अपनी सामर्थ्य जानकर भोजन, ताम्बूल, वस्त्र आदिका परिमाण करता है उसके भोगोपभोगपरिमाण नामका गुणव्रत होता है | भावार्थ-जो वस्तु एक बार भोगनेमें आती है उसे भोग कहते हैं । जैसे भोजन पेय, चन्दनका लेप, फूल, पान वगैरह। और जो वस्तु बार बार भोगने में आती है उसे उपभोग कहते हैं। जैसे शय्या, बैठनेका आसन, वस्त्र, आभरण, बरतन,स्त्री वगैरह । अपनी शारीरिक और आर्थिक शक्तिको देखकर भोग और उपभोगका जन्म पर्यन्तके लिये अथवा कुछ समयके लिये नियम कर लेना कि मैं अमुक अमुक वस्तु इतने परिमाणमें इतने समय तक भोगूंगा, यह भोगोपभोगपरिमाण नामका तीसरा गुणव्रत है ॥३५० ॥ आगे, भोगोपभोगपरिमाण व्रतीकी प्रशंसा करते है । अर्थ-जो पुरुष विद्यमान वस्तुओंको भी छोड़ देता है उसके व्रतकी सुरेन्द्र भी प्रशंसा करते हैं । और जो मनके लड्डु खाता है उसका व्रत अल्प सिद्धिकारक होता है ॥ भावार्थ-जो घरमें भोगोपभोगकी विपुल सामग्री होते हुए भी उसका व्रत लेता है, उसका व्रत अत्यन्त प्रशंसनीय है । किन्तु १कस ग वत्थमाईणं। २ भोउवभोउं (यं?) तं तिदिओ (म तदियं)। ३ ल म स ग सुरिंदेहिं । ४ ल मणुलड्डु, म स मणलडुव, ग मणलट्ठ । ५स सिद्धिकरं। ६ ब गुणव्रतनिरूपणं सामाइयस्स इत्यादि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy