SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ -२६१] १०. लोकानुप्रेक्षा [छाया-एकस्मिन् काले एकं ज्ञानं जीवस्य भवति उपयुक्तम् । नानाज्ञानानि पुनः लब्धिस्वभावेन उच्यन्ते ॥] जीवस्यात्मनः एकस्मिन् काले एकस्मिन्नेव समये एकं ज्ञानम् एकस्यैवेन्द्रियस्य ज्ञानं स्पर्शनादिजम् उपयुक्तं विषयग्रहणव्यापारयुक्तम् अर्थग्रहणे उद्यमनं व्यापारणम् उपयोगि भवति । यदा स्पर्शनेन्द्रियज्ञानेन स्पार्टी विषयो गृह्यते तदा रसनादीन्द्रियज्ञानेन रसादिविषयो न गृह्यत इत्यर्थः । एवं रसनादिषु योज्यम् । तर्हि अपरेन्द्रियाणां ज्ञानानि तत्र दृश्यन्ते तत्कथमिति चेदुच्यते । पुनः नानाज्ञानानि अनेकप्रकारज्ञानानि स्पर्शनाद्यनेकेन्द्रियज्ञानानि लब्धिखभावेन, अर्थग्रहणशक्तिर्लब्धिाभः प्राप्तिः तत्स्वभावेन तत्खरूपेण, उच्यन्ते कथ्यन्ते ॥ २६ ॥ अथ वस्तुनः अनेकान्तात्मकमेकान्तात्मकं च दर्शयति जं वत्थु अणेयंत एयंतं तं पि होदि सविपेक्खं । सुय-णाणेण णएहि य णिरवेक्खं दीसदेणेव ॥ २६१॥ [छाया-यत् वस्तु अनेकान्तम् एकान्तं तत् अपि भवति सव्यपेक्षम् । श्रुतज्ञानेन नयैः च निरपेक्षं दृश्यते नैव ॥] यद्वस्तु जीवादिद्रव्यम् एकान्तम् अस्तित्वाद्येकधर्मविशिष्टम् , जीवोऽस्तीति तदपि जीवादिवस्तु सव्यपेक्षं सापेक्षम् आकाङ्क्षासहितम् , स्वद्रव्यचतुष्टयापेक्षया अस्ति एकान्तविशिष्टं परद्रव्यचतुष्टयापेक्षया नास्तिधर्मविशिष्टम् इति अनेकान्तात्मकं वस्तु । श्रुतज्ञानेन जिनोक्तशास्त्रबोधेन नेगमादिनयैश्च नैगमसंग्रहव्यवहारऋजुसूत्रशब्दसमभिरूढेवंभूताख्यैः च अनेकान्तात्मकं च वस्तु भवति । तथा चोक्तं च । 'नानाखभावसंयुक्तं द्रव्यं ज्ञात्वा प्रमाणतः। तच्च सापेक्षसिद्ध्यर्थ स्यान्नयमिश्रितं कुरु ॥ खद्रव्यादिग्राहकेण अस्तिखभावः । परद्रव्यादिग्राहकेण नास्तिखभावः । उत्पादव्ययगौणत्वेन सत्ताग्राहकेण नित्यखभावः । केनचित्पर्यायार्थिकेन अनित्यखभावः। भेदकल्पनानिरपेक्षेणैकस्वभावः । अन्वयद्रव्यार्थिकेनैकस्याप्यनेकद्रव्यखभावत्वम् । सद्भुतव्यवहारेण गुणगुण्यादिभिर्भेदखभावः । भेदविकल्पनानिरपेक्षेण (गुण )गुण्यादिभिरभेदखभावः । परमभावप्राहकेण भव्याभव्यपरिणामिकस्वभावः । शुद्धाशुद्धपरमभावग्राहकेण है । और अर्थको ग्रहण करनेका नाम उपयोग है । लब्धि रूपमें एक साथ अनेक ज्ञान रह सकते हैं। किन्तु उपयोग रूपमें एक समयमें एक ही ज्ञान होता है । जैसे पांचों इन्द्रियजन्य ज्ञान तथा मनोजन्य ज्ञान लब्धि रूपमें हमारेमें सदा रहते हैं । किन्तु हमारा उपयोग जिस समय जिस वस्तुकी ओर होता है उस समय केवल उसीका ज्ञान हमें होता है । कचौरी खाते समय भी जिस क्षणमें हमें उसकी गन्धका ज्ञान होता है उसी क्षण रसका ज्ञान नहीं होता । जिस क्षण रसका ज्ञान होता है उसी क्षण स्पर्शका ज्ञान नहीं होता । किन्तु उपयोगकी चंचलताके कारण कचौरीके गन्ध, रस वगैरहका ज्ञान इतनी द्रुत गतिसे होता है कि हमें क्षणभेदका भान नहीं होता और हम यह समझ लेते हैं कि पाँचों ज्ञान एक साथ हो रहे हैं । किन्तु यथार्थमें पांचों ज्ञान क्रमसे ही होते हैं, अतः उपयोगरूप ज्ञान एक समयमें एक ही होता है ॥ २६० ॥ आगे वस्तुको अनेकान्तात्मक और एकान्तात्मक दिखलाते हैं । अर्थ-जो वस्तु अनेकान्तरूप है वही सापेक्ष दृष्टिसे एकान्तरूप भी है । श्रुतज्ञानकी अपेक्षा अनेकान्तरूप है और नयोंकी अपेक्षा एकान्तरूप है। बिना अपेक्षाके वस्तुका रूप नहीं देखा जासकता ।। भावार्थ-पहले वस्तुको अनेकान्तरूप सिद्ध कर आये हैं, क्योंकि प्रमाणके द्वारा वस्तुमें अनेक धर्मोकी प्रतीति होती है। प्रमाणके दो भेद हैं-खार्थ और परार्थ । श्रुतज्ञानके सिवा बाकीके मति आदि चारों ज्ञान स्वार्थ प्रमाण ही हैं । किन्तु श्रुतज्ञान स्वार्थ भी होता है और परार्थ भी होता है । ज्ञानरूप श्रुतज्ञान खार्थ है और वचनरूप श्रुतज्ञान परार्थ है । श्रुतज्ञानके भेद नय हैं । प्रमाणसे जानी हुई वस्तुमें १ ल म स ग णयेहि य णिरविक्खं दीसए । २ अत्र ब पुस्तके 'जो साहेदि विसेस' इत्यादि गाथा । कात्तिके०२४ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy