SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ १५२ स्वामिकार्त्तिकेयानुप्रेक्षा [ गा० २१९ कारणभाव उपकारो भवति । वा यथा शीतकाले पठतां पुंसाम् अध्ययने अभिः सहकारिकारणत्वेन उपकारः । तथा च जीवानां पुद्गलः शरीरवचनमनः श्वासोच्छ्वाससुखदुःखजीवित मरणपुत्र मित्र कलत्रादिगृहहट्टादिक सहकारिकारणरूपेण उपकारं करोति । जीवानां पुद्गलानां च गमनवतां गतेः निमित्तसहकारिकारणत्वेन उपकारः । स्थितिवतां जीवपुद्गलानां स्थितेः बाह्यनिमित्तसहकारिकारणभावेन उपकारः । अवकाशदाने आकाशस्य सर्वेषां द्रव्याणां सहकारिकारणत्वेन उपकारः । जीवपुद्गलानां नवजीर्णतोत्पादने सहकारिकारणत्वेन कालस्योपकारः । यथाकाशद्रव्यम् अशेषद्रव्याणामाधारः स्वस्यापि तथा कालद्रव्यं परेषां द्रव्याणां परिणतिपर्यायत्वेन सहकारिकारणं स्वस्यापि यथा इन्धनाग्निसहकारिकारणोत्पन्नस्यौदन पर्यायस्य तण्डुलोपादानकारणम्, कुम्भकारचऋचीवरादिबाह्यकारणोत्पन्नस्य मृत्पिण्डघटपर्यायस्य मृत्पिण्डोपादानकारणवत् ॥ २१८ ॥ अथ द्रव्याणां स्वभावभूतां नानाशक्ति कोऽपि निषेद्धुं न शक्नोतीत्या वेदयतिकालाइ -लद्धि-जुत्ता णाणा - सत्तीहि ' संजुदा अत्था । परिणममाणा हि सयं ण सक्कदे को वि वारेदुं ॥ २१९ ॥ [ छाया - कालादिलब्धियुक्ताः नानाशक्तिभिः संयुता अर्थाः । परिणममानाः हि स्वयं न शक्नोति कः अपि वारयितुम् ॥ ] अर्थाः जीवादिपदार्थाः, हीति स्फुटम् स्वयमेव परिणममाणा परिणमन्तः पर्यायान्तरं गच्छन्तः सन्तः कैरपि इन्द्रधरणेन्द्रचक्रवर्त्यादिभिः वारयितुं न शक्यन्ते । कीदृक्षास्तेऽर्थाः । कालादिलब्धियुक्ताः कालद्रव्य क्षेत्रभवभावादिसामग्री प्राप्ताः । पुनरपि कीदृक्षास्ते अर्थाः । नानाशक्तिभिः, अनेकसमर्थताभिः नानाप्रकारस्वभावयुक्ताभिः संयुक्ताः । यथा जीवाः भव्यत्वादिशक्तियुक्ताः रत्नत्रयादिकाललब्धि प्राप्य निर्वान्ति, यथा तण्डुलाः ओदनशक्तियुक्ताः इन्धनाग्निस्थालीजलादिसामग्रीं प्राप्य भक्तपरिणामं लभन्ते । तत्र भक्तपर्यायं तण्डुलानामुभयकारणे सति कोऽपि निषेद्धुं न शक्नोतीति भावः ॥ २१९ ॥ अथ व्यवहारकालं निरूपयति जीवाण पुग्गलाणं जे सुहुमा बादरों य पजाया । तीदाणागद-भूदा सो ववहारो हवे कालो ॥ २२० ॥ की गति में सहायक धर्म द्रव्य होता है, और ठहरनेमें सहायक अधर्म द्रव्य होता है । सब द्रव्योंको अवकाशदान देने में सहायक आकाश द्रव्य होता है, परिणमनमें सहायक काल द्रव्य होता है । ये सब द्रव्य अपना अपना उपकार सहकारि कारणके रूपमें ही करते हैं । तथा जैसे आकाशद्रव्य सब द्रव्योंका आधार है और अपना भी आधार है वैसेही काल द्रव्य अन्य द्रव्योंके परिणमन में भी सहकारी कारण है। और अपने परिणमनमें भी सहकारी कारण है । तथा जैसे अग्निकी सहायता से उत्पन्न हुई भात पर्यायका उपादान कारण चावल है और कुम्हारकी सहायतासे उत्पन्न होनेवाली घट पर्यायका उपादान कारण मिट्टी है वैसे ही प्रत्येक द्रव्य अपनी अपनी पर्यायका उपादान कारण होता है ॥ २९८ ॥ आगे कहते हैं कि द्रव्योंकी खभावभूत जो नाना शक्तियाँ हैं उनका निषेध कौन कर सकता है ? अर्थ - काल आदि लब्धियोंसे युक्त तथा नानां शक्तियोंवाले पदार्थोंको स्वयं परिणमन करते हुए कौन रोक सकता है ? ॥ भावार्थ- सभी पदार्थोंमें नाना शक्तियाँ हैं । वे पदार्थ द्रव्य, क्षेत्र, काल, भाव, और भवरूप सामग्रीके प्राप्त होनेपर स्वयं परिणमन करते है उन्हें उससे कोई नहीं रोक सकता । जैसे, भव्यत्व आदि शक्ति से युक्त जीव काललब्धिके प्राप्त होनेपर मुक्त हो जाते हैं । भातरूप होनेकी शक्तिसे युक्त चावल, ईंधन, आग, वटलोही, जल आदि सामग्री के मिलनेपर भातरूप होजाते हैं । ऐसी स्थिति में जीवको मुक्त होनेसे और चावलोंको भातरूप होनेसे कौन रोक सकता है ॥ २१९ ॥ आगे व्यवहार १ग सतीहिं संयुदा । २ म सया । ३ ब वायरा । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy