SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ १५१ १०. लोकानुप्रेक्षा सयं सो ण य परिणामेइ यण्णमण्णेहिं । विविहपरिणामियाणं हवदि ह कालो सयं हेदु॥" स कालः संक्रमविधानेन खगुणैर्नान्यद्रव्ये परिणमति, न च परद्रव्यगुणान् खस्मिन् परिणामयति, नापि हेतुकर्तृत्वेनान्यद्रव्यमन्यगुणैः सह परिणामयति । किं तर्हि विविधपरिणामिकानां द्रव्याणां परिणमनस्य स्वयमुदासीननिमित्तं भवति । यथा कालद्रव्यं तथा सर्वद्रव्यमपि इति । अण्णं बाहिरदव्वं णिमित्तमित्तं वियाणेह, अन्यदपि बाह्यद्रव्यं बहिरङ्गद्रव्यं निमित्तमात्रं निमित्तहेतुकं जानीहि त्वम्, हे महानुभाव इति । यथा एकमृत्तिकाद्रव्यं घटघटीशरावोदञ्चनादीनां पर्यायाणामुपादानकारणं कुम्भकारचक्रचीवरदण्डदोरकजलादिबहिरङ्गनिमित्तकारणं च भवति । अथवा इन्धनाग्निसहकारिकारणोत्पन्नस्यौदनपर्यायस्य तण्डुलोपादानं कारणं यथा । अथवा नरनारकादिजीवपर्यायस्य जीवोपादानकारणवत् । तथा द्रव्यमपि खखपोयाणामुत्पादने उपादानकारणम् , अन्यव्यक्षेत्रकालादिकं निमित्तकारणं च ज्ञातव्यम् । यथा च लोहधातवः सुवर्णशक्तियुक्ताः सन्तो रसोपविद्धाः सन्तः सुवर्णतां यान्ति । तथा सर्वाण्यपि द्रव्याणि स्वकीयपरिणामयुक्तान्यपि कालादिसहकारिद्रव्यप्रेरितानि स्वखपर्यायान् जनयन्ति उत्पादयन्तीत्यर्थः ॥ २१७॥ अथ सर्वेषां द्रव्याणां परस्परमुपकारः, सोऽपि सहकारिभावन कारणभावं लभते इत्यावेदयति सव्वाणं दव्वाणं जो उवयारो हवेइ अण्णोणं । सो चिय कारण-भावो हवदि हु सहयारि-भावेण ॥ २१८ ॥ [छाया-सर्वेषां द्रव्याणां यः उपकारः भवति अन्योन्यम् । स एव कारणभावः भवति खलु सहकारिभावेन ॥] सर्वेषां द्रव्याणां जीवपुद्गलादीनाम् अन्योन्यं परस्परं यः उपकारो भवति । हु इति स्फुटम् । सो चिय स एव उपकारः सहकारिकारणभावेन निमित्तकारणभावेन कारणभावो भवति कारणं जायते इत्यर्थः । यथा गुरुः शिष्यादीनां विद्यादिपाठनेनोपकारं करोति, शिष्यस्तु गुरोः पादमर्दनादिकमुपकारं करोति स उपकारः शिष्यादीनां शास्त्राद्यध्ययनशक्तियुक्तानां गुरुकृत विद्याद्यध्यापनाद्युपकरणं सहकारिकारणतां लभते। यथा कुम्भकारचक्रस्याधस्तनशिला सहकारिकारणत्वेन कारण और एक निमित्तकारण । जो कारण स्वयं ही कार्यरूप परिणमन करता है वह उपादान कारण होता है जैसे संसारी जीव स्वयं ही क्रोध, मान, माया, लोभ या राग द्वेष आदि रूप परिणमन करता है अतः वह उपादान कारण है । और जो उसमें सहायक होता है वह निमित्तकारण होता है । सब द्रव्योंमें परिणमन करनेकी खाभाविक शक्ति है । अतः अपनी अपनी पर्यायके उपादान कारण तो खयं द्रव्यही हैं । किन्तु काल द्रव्य उसमें सहायक होनेसे निमित्त मात्र होता है । जैसे कुम्हारके चाकमें घूमनेकी शक्ति स्वयं होती है, किन्तु चाक कीलका आश्रय पाकर ही घूमता है । इसीसे गोमटसार जीवकाण्डमें काल द्रव्यका वर्णन करते हुए कहा है-'वह काल द्रव्य स्वयं अन्य द्रव्यरूप परिणमन नहीं करता और न अन्य द्रव्योंको अपने रूप परिणमाता है । किन्तु जो द्रव्य वयं परिणमन करते हैं उनके परिणमनमें वह उदासीन निमित्त होता है' ॥ २१७ ॥ आगे कहते हैं कि सभी द्रव्य परस्परमें जो उपकार करते हैं वह भी सहकारी कारणके रूपही करते हैं । अर्थ-सभी द्रव्य परस्परमें जो उपकार करते हैं वह सहकारी कारणके रूपमें ही करते हैं । भावार्थ-ऊपर बतलाया है कि सभी द्रव्य परस्परमें एक दूसरेका उपकार करते हैं । सो यह उपकारभी वे निमित्त कारणके रूपमें ही करते हैं। जैसे गुरु शिष्योंको विद्याध्ययन कराता है । यहाँ विद्याध्ययनकी शक्ति तो शिष्योंमें है । गुरु उसमें केवल निमित्त होता है । इसी तरह शीतकाल में विद्याध्ययन करनेमें अग्नि सहायक होती है, कुम्हारके चाकको घूमनेमें कील सहायक होती है। पुद्गल, शरीर, वचन, मन, श्वासोच्छास, सुख, दुःख, जीवन, मरण, पुत्र, मित्र, स्त्री, मकान, हवेली आदिके रूपमें जीवका उपकार करता है, गमन करते हुए जीव और पुद्गलों Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy