SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ १४२ खामिकार्तिकेयानुप्रेक्षा [गा० २०८जीवस्स बहु-पयारं' उवयारं कुणदि पुग्गलं दव्वं । देहं च इंदियाणि य वाणी उस्सास-णिस्सासं॥ २०८ ॥ [छाया-जीवस्य बहुप्रकारम् उपकार करोति पुद्गलं द्रव्यम् । देहं च इन्द्रियाणि च वाणी उच्छासनिःश्वासम् ॥] पुद्गलद्रव्यम् उपकारं करोति । कस्य जीवस्यात्मनः । कीदृशम् उपकारम् । बहुप्रकारम् अनेकमेदभिन्नं सुखदुःखजीवितमरणादिरूपम् । देहम् औदारिकादिशरीरनिष्पादनम्, च पुनः, इन्द्रियाणि स्पर्शनरसनघ्राणचक्षुःश्रोत्राणीति निष्पादनं च । वाणी शब्दः ततविततघनसुषिरादिरूपा सप्तखरूपद्वापञ्चाशदक्षररूपानक्षररूपा वा । उच्छ्वासनिःश्वासं प्राणापानोदानव्यानरूपमुपकार जीवस्य विदधाति ॥ २०८॥ अण्णं पि एवमाई उवयारं कुणदि जावै संसारं । मोह-अणाण-मयं पि य परिणामं कुणदि जीवस्स ॥ २०९ ॥ [छाया-अन्यमपि एवमादि उपकारं करोति यावत् संसारम। मोहाज्ञानमयम् अपि च परिणामं करोति जीवस्य ॥ पुद्गलः एवमादिकमन्यमपि उपकार शरीरवाड्मनःप्राणाप्रानाः पुद्गलानां सुखदुःखजीवितमरणोपग्रहाश्च इत्याद्युपकार जीवानां करोति । तथाहि । पुद्गला देहादीनां कर्मनोकर्मवाचनउच्छ्वासनिःश्वासानां निर्वर्तनकारणभूताः नियमेन भवन्ति। ननु कर्मापौद्गलिकमनाकारत्वात्, वा आकारवतामौदारिकादीनामेव तथात्वं युक्तमिति । तन्न । कर्मापि पौगलिकमेव लगुडकण्टकादिमूर्तद्रव्यसंबन्धेन पच्यमानत्वात् उदकादिमूर्तसंबन्धेन बौह्यादिवत् । वाग्द्वधा द्रव्यभावमेदात् तत्र भाववाग् वीर्यान्तरायमतिश्रुतावरणक्षयोपशमाङ्गोपाङ्गनामकर्मलाभनिमित्तत्वात् पौगलिका । तदभावे तवृत्त्यभावात् । तत्सामोपेतत्वेन क्रियावतात्मना प्रेर्यमाणाः पुद्गलाः वाक्त्वेन परिणमन्तीति द्रव्यवागपि पौगलिकैव श्रोत्रेन्द्रियविषयत्वात् । मनोऽपि तथा द्वेधा। तत्र भावमनः लब्ध्युपयोगलक्षणं पुद्गलालम्बनात् पौद्गलिकम् । द्रव्यमनोऽपि शानावरणवीर्यान्तरायक्षयोपशमाङ्गोपाङ्गनामकर्मलाभप्रत्ययगुणदोषविचारस्मरणादिसावधानाभिमुखस्यात्मनोऽनुप्राहकपुद्गलानां तथात्वेन परिणमनात् पौद्गलिकम् । वीर्यान्तरायज्ञानावरणक्षयोपशमाशोपाङ्गनामोदयापेक्षेणात्मनोदस्यमानअनन्तगुणे पुद्गलद्रव्य हैं । यहाँ सोलह १६ का अंक अनन्तानन्त संख्याका सूचक है और 'ख' अनन्तका सूचक है । अतः जबकि जीवराशिका प्रमाण १६ है तब पुद्गल राशिका प्रमाण १६ ख है ॥२०७॥ अब दो गाथाओंसे पुद्गलका जीवके प्रति उपकार बतलाते हैं । अर्थ-पुद्गल द्रव्य जीवका बहुत तरहसे उपकार करता है-शरीर बनाता है, इन्द्रियां बनाता है, वचन बनाता है और श्वासोच्छास बनाता है ॥ भावार्थ-पुद्गलद्रव्य जीवका अनेक प्रकारसे उपकार करता है । उसे सुख देता है, दुःख देता है, जिलाता है, मारता है, औदारिक आदि शरीरोंको रचता है, स्पर्शन, रसना, घ्राण, चक्षु और श्रोत्र इन्द्रियोंको बनाता है, तत वितत घन और सौषिररूप शब्दोंको, अथवा सात खररूप शब्दोंको अथवा बावन अक्षरात्मक और अनक्षरात्मक वाणीको रचता है। और श्वास निश्वास या प्राण अपान वायुको रचता है इस तरह पुद्गल अनेक उपकार करता है । २०८ ॥ अर्थ-जब तक जीव संसारमें रहता है तब तक पुद्गल द्रव्य इस प्रकारके और भी अनेक उपकार करता है। मोह परिणामको करता है तथा अज्ञानमय परिणामको भी करता है | भावार्थ-पुद्गल द्रव्य जीवके अन्य भी अनेक उपकार करता है। क्योंकि तत्त्वार्थ सूत्रमें पुद्गलका उपकार बतलाते हुए लिखा है-'शरीरवाड्मनःप्राणापानाः पुद्गलानाम्' । 'सुख-दुःखजीवितमरणोपग्रहाश्च ।' जिसका आशय यह है कि पुद्गल द्रव्य नियमसे १मग बहुप्पयार। २मणीसासं। ३ बजाम । ४ सग ससारे। ५ब मोहं नाण (), म अण्णाण-, स मोह, ग मोहं अण्णाणमियं पिय, [ मोहण्णाण-मयं ]। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy