SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ १४० खामिकार्तिकेयानुप्रेक्षा [गा० २०६परमावधिविषयं तत्सूक्ष्ममित्यर्थः ५। परमाणुः सूक्ष्मसूक्ष्मम् , यत्सर्वावधिविषयं तत्सूक्ष्मसूक्ष्ममित्यर्थः ६। “खंध सयल समत्थं तस्स य अद्धं भणति देसो त्ति। अद्धद्धं च पदेसो अविभागी चेव परमाणू ॥" स्कन्धं सर्वाशसंपूर्ण भणन्ति तदध च देशम् , अर्धस्या प्रदेशम् , अविभागीभूतं परमाणुरिति । “आद्यन्तरहितं द्रव्यं विश्लेषरहितांशकम् । स्कन्धोपादानमत्यक्षं परमाणु प्रचक्षते ॥" तथा पुद्गलद्रव्यस्य विभावव्यञ्जनपर्यायान् विकारान् नेमिचन्द्राद्याः प्रतिपादयन्ति । "सद्दो बंधो सुहुमो थूलो संठाणमेदतमछाया। उज्जोदादवसहिया पुग्गलदव्वस्स पजाया ॥" शब्दबन्धसौक्ष्म्यस्थौल्यसंस्थानभेदतमश्छायातपोद्योतसहिताः पुद्गलद्रव्यस्य पर्यायाः विकारा भवन्ति । अथ विस्तारः । भाषात्मकोऽभाषात्मकः द्विधा शब्दः । तत्राक्षरानक्षरात्मकमेदेन भाषात्मको द्विधा भवति । तत्राप्यक्षरात्मकः संस्कृतप्राकृतापभ्रंशपैशाचिकादिभाषामेदेनार्यम्लेच्छमनुष्यादिव्यवहारहेतुर्बहुधा । अनक्षरात्मकस्तु द्वीन्द्रियादितिर्यग्जीवेषु सर्वज्ञदिव्यध्वनी च । अभाषात्मकोऽपि प्रायोगिकवैधसिकमेदेन द्विविधः । “ततं वीणादिक ज्ञेयं विततं पटहादिकम् । धनं तु कंसतालादि सुषिरं वंशादिकं विदुः ॥” इति श्लोककथितक्रमेण पुरुषप्रयोगे भवः प्रायोगिकः चतुर्धा। विश्रसा स्वभावेन भवो वैश्रसिकः । स्निग्धरूक्षत्वगुणनिमित्तो विद्यदुल्कामेघाग्निसुरेन्द्रधनुरादिप्रभवो बहुधा । इति पुद्गलस्य विकार एव शब्दः १। बन्धः कथ्यते। मृत्पिण्डादिरूपेण योऽसौ बहुधा बन्धः स केवलः पुद्गलबन्धः, यस्तु कर्मनोकर्मरूपः जीवपुद्गलसंयोगबन्धः, असौ द्रव्यबन्धः। रागद्वेषादिरूपो भावबन्धः २। बिल्वाद्यपेक्षया बदरादीनां सूक्ष्मत्वं परमाणोः साक्षादिति ३ । बदराद्यपेक्षया बिल्वादीनां स्थूलत्वं जगद्यापिनि महास्कन्धे सर्वोत्कृष्टमिति ४ । जीवानां समचतुरस्रन्यग्रोधवाल्मीककुब्जकवामनहुण्डकमेदेन षट् प्रकार संस्थानम् पुद्गलसंस्थानम् । वृत्तत्रिकोणचतुष्कोणमेघपटलादिव्यक्ताव्यक्तरूपं बहुधा संस्थानं तदपि पुद्गल एव ५। मेदाः षोढा, उत्करचूर्णखण्डचूर्णिकाप्रतराणुचटन विकल्पात् । तत्रोत्करः काष्ठादीनां करपत्रादिभिरुत्करः १, चूर्णो यवगोधूमादीनां सक्तुकणिकादिः २, खण्डो घटादीनां कपालशर्करादि ३, चूर्णिका माषमुगादीनाम् , ४, प्रतरोऽभ्रपटलादीनाम् ५, अणुचटनं संतप्तायसपिण्डादिषु अयोधनादिभिहन्यमानेषु प्रस्फुलिङ्गनिर्गमः ६, दृष्टिप्रतिबन्धकोऽन्धकारस्तम इति भण्यते ७। वृक्षाद्याश्रयरूपा मनुष्यादिप्रतिबिम्बरूपा वर्णादिविकारपरिणता च छाया ८। उद्योतः चन्द्रविमाने खद्योतादितिर्यग्जीवेषु च भवति ९ । आतपः आदित्यविमानेऽन्यत्रापि सूर्यकान्तमणिविशेषादौ पृथ्वीकाये ज्ञातव्यः १० । इति ॥ २०६॥ सूक्ष्म होते हैं और सबसे सूक्ष्म परमाणु होता है। बेर वगैरहकी अपेक्षा बेल वगैरह स्थूल होते हैं और सबसे स्थूल जगतव्यापी महास्कन्ध होता है । जीवोंके समचतुरस्र संस्थान, न्यग्रोध परि मण्डल संस्थान, खातिसंस्थान, कुब्जक संस्थान, वामनसंस्थान और हुण्डकसंस्थानके भेदसे जो छः प्रकारका संस्थान होता है वह पौद्गलिक है। इसके सिवा तिकोर चौकोर आदिभेदसे मेघपटल वगैरहमें बननेवाले अनेक प्रकारके व्यक्त और अव्यक्त आकार भी पुद्गलके ही संस्थान हैं । भेदके छ: प्रकार हैं-उत्कर, चूर्ण, खण्ड, चूर्णिका, प्रतर और अणुचटन । लकड़ीको आरेसे चीरनेपर जो बुरादा झड़ता है वह उत्कर है । जौं, गेहूं वगैरहके आटे और सत्तु वगैरहको चूर्ण कहते हैं। घड़ेके ठीकरोंको खण्ड कहते हैं । उड़द मूंग वगैरहके छिलकोंको चूर्णिका कहते हैं । मेघपटलको प्रतर कहते हैं । तपाये हुए लोहेको हथोड़ेसे पीटनेपर जो फुलिंग निकलते हैं उन्हें अणुचटन कहते हैं । दृष्टिको रोकनेवाले अन्धकारको तम कहते हैं । वृक्ष वगैरहका आश्रय पाकर प्रकाशका आवरण होनेसे जो प्रतिकृति पड़ती है उसे छाया कहते हैं । वह छाया दो प्रकारकी होती है। एक तो मनुष्य वगैरहका प्रतिबिम्बरूप और एक जैसा मनुष्यका रूप रंग वगैरह हो हूबहू वैसी ही । चन्द्रमाके विमानमें और जुगुनु आदि तिर्यश्चजीवोंमें उद्योत पाया जाता है अर्थात् चन्द्रमाका और जुगुनु वगैरहका जो प्रकाश होता है उसे उद्योत कहते हैं । सूर्यके विमानमें तथा सूर्यकान्तमणि वगैरह पृथ्वीकायमें आतप पाया जाता है । अर्थात् इनका जो प्रकाश होता है उसे आतप कहते हैं ॥ २०६ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy