SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ खामिकार्तिकेयानुप्रेक्षा [गा० १९६विचयरूपे दशविधधर्मध्याने वा शुक्लध्यानेऽपि । अपिशब्दः चार्थे ।पृथक्त्ववितर्कवीचारैकत्ववितर्कवीचारलक्षणे द्विके शुकध्याने च स्थिताः निश्चलं गताः स्थिरीभूता इत्यर्थः । पुनः कीदृक्षाः निर्जिताः नाशं नीताः सकलाः पञ्चदश प्रमादाः १५, अशीतिः प्रमादा बा८०, सार्धसप्तत्रिंशत्सहस्रप्रमितप्रमादा वा ३७५००,यैस्ते तथोक्ताः। अप्रमत्तादिक्षीणकषायगुणस्थानवर्तिनो मुनय उत्कृष्टान्तरात्मानो भवन्तीति तात्पर्यम् ॥ १९५ ॥ के ते मध्यमा अन्तरात्मानः सावयं-गुणेहिँ जुत्ता पमत्त-विरदा य मज्झिमा होति । जिण-वयणे अणुरत्ता उवसम-सीला महासत्ता ॥ १९६ ॥ [छाया-श्रावकगुणः युक्ताः प्रमत्तविरताः च मध्यमाः भवन्ति । जिनवचने अनुरक्ताः उपशमशीलाः महासत्त्वाः ॥ ] होति भवन्ति । के ते । मध्यमा अन्तरात्मानः । कीदृक्षास्ते । श्रावकगुणैर्युक्ताः, द्वादशवतैकादशप्रतिमात्रिपञ्चाशस्क्रियाभिः सहिताः पश्चमगुणस्थानवर्तिनो विरताविरताः । च पुनः । प्रमत्तविरताः अप्रमत्तगुणस्थानवर्तिनो मुनयः पुनस्ते देशव्रतिनो मुनयश्च कीदृशाः । जिनवचने अनुरकाः, सर्वज्ञप्रणीतषद्रव्यपञ्चास्तिकायसप्लतत्त्वनवपदार्थादिरूपे अत्यन्तमासका निश्चलत्वं प्राप्ताः । पुनः कीदृक्षाः । उपशमशीलाः क्रोधाद्युपशमनखभावाः। मिथ्यात्वसम्यगमिथ्यात्वसम्यक्त्वानन्तानुबन्ध्यप्रत्याख्यानप्रत्याख्यानावरणकषायाणां यथासंभवमुपशमादि प्राप्ता इत्यर्थः । पुनः कीदृक्षाः । महासत्त्वाः उपसर्गपरीषहादिभिरखण्डितव्रताः ॥ १९६ ॥ अथ जघन्यान्तरात्मानं निगदति अविरय-सम्मादिट्ठी होति जहण्णा जिणिंद-पय-भत्ता । अप्पाणं गिदंता गुण-गहणे सुट्ट अणुरत्ता ॥ १९७ ॥ [छाया-अविरतसम्यग्दृष्टयः भवन्ति जघन्याः जिनेन्द्रपदभक्ताः । आत्मानं निन्दन्तः गुणग्रहणे सुष्ठ अनु. रक्ताः॥] होति भवन्ति जघन्या जघन्यान्तरात्मानः । के ते । अविरतसम्यग्दृष्टयः, चतुर्थाविरतगुणस्था उपशमसम्यक्त्वाः वेदकसम्यग्दृष्टयः क्षायिकसम्यग्दृष्टयो वा । कीदृक्षास्ते। जिनेन्द्रपदभक्ताः जिनेश्वरचरणकमलासक्ताः । करते रहना, ४ कषाय-क्रोध, मान, माया लोभ, ५ पांचों इन्द्रियोंके विषय, १ निद्रा और १ मोह ये पन्द्रह प्रमाद हैं । इन प्रमादोंको परस्परमें मिलानेसे ( ४४४४५-८०) प्रमादके अस्सी भेद होजाते हैं । तथा २५ विकथा, सोलह कषाय और नौ नोकषाय इसतरह पच्चीस कषाय, पांच इन्द्रिय और एक मन ये छ:,स्त्यानगृद्धि निद्रानिद्रा प्रचला प्रचला निद्रा प्रचला ये पांच निद्रा, स्नेह और मोह ये दो, इनको परस्परमें गुणा करनेसे (२५४२५४६४५४२) प्रमादके सैतीस हजार पाँचसौ मेद होते हैं ॥ १९५॥ अब मध्यम अन्तरात्माका खरूप कहते हैं । अर्थ-श्रावकके व्रतोंको पालने वाले ग्रहस्थ और प्रमत्त गुण स्थानवर्ती मुनि मध्यम अन्तरात्मा हैं । ये जिनवचनमें अनुरक्त होते हैं, उपशम खभाववाले होते हैं और महा पराक्रमी होते है । भावार्थ-बारह व्रत, ग्यारह प्रतिमा और तरेपन क्रियाओं को पालनेवाले, पश्चम गुणस्थान वर्ती देशव्रती श्रावक तथा प्रमत्त गुणस्थान वर्ती मुनि मध्यम अन्तरात्मा होते हैं । ये देशव्रती श्रावक और महाव्रती मुनि जिनभगवान के द्वारा कहे गये छ द्रव्यों, पांच अस्तिकायों, सात तत्त्वों और नौ पदार्थोंमें अत्यन्त श्रद्धा रखते हैं-कोई भी उन्हें उससे विचलित नहीं कर सकता। तथा उनकी मिथ्यात्व मोहनीय, सम्यक् मिथ्यात्व मोहनीय, सम्यक्त्व मोहनीय, अनन्तानुबन्धी क्रोध मान माया लोभ, अप्रत्याख्यानावरण क्रोध मान माया लोभ और प्रत्याख्यानावरण क्रोध मान माया लोभ रूप कषाय यथासंभव शान्त रहती हैं और उपसर्ग तथा परीषह वगैरह होनेपर भी वे अपने १स अविरद । २ ब सम्माइट्ठी। ३ ब जिण्णिद, ग जिणंद । ४ म सुर। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy