SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ स्वामिकार्तिकेयानुप्रेक्षा [गा० १५२देवा वि णारया वि य लद्धियपुण्णा हु संतरा होति । सम्मुच्छियां वि मणुया सेसा सव्वे णिरंतरया ॥ १५२ ॥ [छाया-देवाः अपि नारकाः अपि च लब्ध्यपूर्णाः खलु सान्तराः भवन्ति । समूच्छिताः अपि मनुजाः शेषाः सर्वे निरन्तरकाः ॥] देवा वि य देवाः, अपि पुनः, नारकाः अपि च, अपिशब्दात् देवानां नारकाणां च उत्पत्तिमर, णान्तरं लभ्यते चतुर्णिकायदेवानां सप्तनरके नारकाणां च गोम्मटसारादौ अन्तरप्रतिपादनात् । हु स्फुटम् । लब्ध्यपर्याप्ताः सन्मूर्छनमनुष्याः पत्यासंख्यभागमात्रान्तरमुत्कृष्टेन, शेषाः एकेन्द्रियादयः सर्वे निरन्तराः अन्तररहिताः । तथा गोम्मटसारे गायत्रयेग प्रोक्तं च । "उवसमसुहुमाहारे वेगुम्विय मिस्सणरअपजते । सासणसम्मे मिस्से सांतरगा मग्गणा अट्ठ॥ सत्तदिगा छम्मासा वासपुधत्तं च बारस मुहुत्ता। पल्लासंखं तिण्हं वरमवर एकसमओ दु॥” लोके नानाजीवापेक्षया विवक्षितगुणस्थानं मार्गणास्थानं वा त्यक्त्वा गुणान्तरे मार्गणास्थानान्तरे वा गत्वा पुनर्यावत्तद्विवक्षितगुणस्थानं मार्गगास्थानं वा नायाति तावान् कालः अन्तरं नाम । तच्चोत्कृष्टेनौपशमिकसम्यग्दृष्टीनां सप्तदिनानि ७ । तदनन्तरं कश्चित् स्यादेवेलर्थः । सूक्ष्मसापरायसंयमिनां षण्मासाः ६ । आहारकतन्मिश्रकाययोगिनां वर्षपृथक्त्वं ४। त्रितयादुपरि नवकादधः पृथक्त्वमित्यागमसंज्ञा । वैक्रियिकमिश्रकाययोगिनां द्वादशमुहूर्ताः । लब्ध्यपर्याप्तकमनुष्याणां सासादनसम्यदृष्टीनां सम्यग्मिथ्यादृष्टीनां च प्रत्येकं पल्यासंख्यातेकभागमात्रम् । उप. दि. ७ । सूक्ष्मसांप. मास ६ । वैक्रियिक मिश्र मुहु० १२ । णर अ० /a । सासादन प/a । मिश्र प/a। एवं सान्तरमार्गणा अष्टी तासां जघन्येनान्तरमेकसमय एवं ज्ञातव्यः । “पढमुवसमसहिदाए विरदाविरदीए चोद्दसा दिवसा । विरदीए पण्णरसा विरहिदकालो दु बोद्धब्बो ॥” विरहकालः उत्कृष्टेनान्तरं प्रथमोपशमसम्यक्त्वसहितायाः विरताविरतेः अणुव्रतस्य चतुर्दश दिनानि १४ । तत्प्रथमोपशमसम्यक्त्वसहितविरतेमहाव्रतस्य पञ्चदश दिनानि १५ । तु पुनः, द्वितीयसिद्धान्तापेक्षया चतुर्विशतिदिनानि २४ । इदम् उपलक्षणम् इत्येकजीवापेक्षयाप्युक्तमार्गणानामन्तरं प्रवचनानुसारेण बोद्धव्यम् ॥ अन्तरं गतम् ॥ १५२ ॥ मणुयादो णेरइया णेरइयादो असंख-गुण-गुणियाँ । सव्वे हवंति देवा पत्तेय-वणप्फदी तत्तो ॥१५३ ॥ कोड़ाकोड़ाकोड़ी, इक्यावन लाख बयालीस हजार छसौ. तेतालीस कोडाकोड़ी सैंतीस लाख उनसठ हजार तीन सौ चौवन कोड़ी, उनतालीस लाख पचास हजार तीन सौ छतीस, इतनी पर्याप्त मनुष्योंकी संख्या जाननी चाहिये । तथा पर्याप्त मनुष्योंकी इस संख्याके चार भाग करो। उसमेंसे तीन भाग प्रमाण मनुष्यिणी हैं। और सामान्य मनुष्य राशिमेंसे पर्याप्त मनुष्योंकी संख्याको घटानेसे जो शेष रहे उतना अपर्याप्त मनुष्योंका प्रमाण है । इस प्रकार गोम्मटसारमें भी मनुष्योंका प्रमाण कहा है ॥ संख्याका वर्णन समाप्त हुआ ॥ १५१ ॥ अब सान्तरमार्गणा बतलाते हैं । अर्थ-देव नारकी, और लब्ध्यपर्याप्तक सम्मूर्छन मनुष्य, ये तो सान्तर अर्थात् अन्तर सहित हैं। और बाकीके सब जीव निरन्तर हैं। भावार्थ-देवों और नारकियोंमें जन्म और मरणका अन्तरकाल पाया जाता है, क्यों कि गोम्मटसार वगैरह ग्रन्थोंमें चार प्रकारके देवोंका और सातवें नरकमें नारकियोंका अन्तर काल कहा है । सम्मूर्छन जन्मवाले लब्ध्यपर्याप्तक मनुष्योंका उत्कृष्ट अन्तर पल्यके असंख्यातवें भाग है। बाकीके एकेन्द्रिय आदि सब जीव अन्तर रहित हैं, वे.सदा पाये जाते हैं। गोम्मटसारमें तीन गाथाओंके द्वारा सान्तर मार्गणाओंका कथन किया है। यह कथन नाना जीवोंकी अपेक्षासे है । विवक्षित गुणस्थान अथवा मार्गणास्थानको छोड़कर अन्य किसी गुणस्थान अथवा मार्गणास्थानकों चला जाये और उस १ल मसग सांतरा। २बग समुच्छिया। ३ ब अंतरं ॥ मणुयादो इत्यादि । ४ स गुणिदा। ५ग वणप्पदी। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy