SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ -१०२] ९. निर्जरानुप्रेक्षा जो पुणे विसर्य-विरत्तो अप्पाणं सबदो वि संवरई । मणहर-विसएहिंतो तस्स फुडं संवरो होदि ॥ १.१॥ [छाया-यः पुनः विषयविरक्तः आत्मानं सर्वतः अपि संवृणोति । मनोहरविषयेभ्यः तस्य स्फुटं संवरः भवति॥] स्फुटं निश्चितं, तस्य मुनेः संवरः कर्मणां निरोधः भवति । तस्य कस्य । यः मुनिः पुनः संवृणोति संवरविषयीकरोति सर्वदा सर्वकालमपि । कम् । आत्मानं स्वचिदानन्दम् । कुतः। मनोहरविषयेभ्यः मनोज्ञपञ्चेन्द्रियगोचरेभ्यः । कीरक्षः सन् । विषयविरक्तः विषया अष्टाविंशतिभेदभिन्नाः तेभ्यो विरक्तः निर्वृतः॥१.१॥ . स वर संवरं सारं कर्तुकामो विचेष्टते । शुभचन्द्रः सदात्मानं सदा सुमतिकीर्तिना॥ इति श्रीस्वामिकार्तिकेयानुप्रेक्षायास्त्रिविद्यविद्याधरषड्भाषाकविचक्रवर्तिभट्टारकश्रीशुभचन्द्रदेवविरचितटीकायां संवरानुप्रेक्षायामष्टमोऽधिकारः ॥८॥ ९. निर्जरानुप्रेक्षा अथ निर्जरानुप्रेक्षां प्रकाशयति बारस-विहेण तवसा णियाण रहियस्स णिजरा होदि। वेरग्ग-भावणादो णिरहंकारस्सं णाणिस्स ॥ १०२॥ [छाया-द्वादशविधेन तपसा निदानरहितस्य निर्जरा भवति । वैराग्यभावनातः निरहंकारस्य ज्ञानिनः ॥] भवति । का। निर्जरा निर्जरणम् एकदेशेन कर्मणां सँडनम् । कस्य । ज्ञानिनः खात्मज्ञस्य । कीदृक्षस्य । निदानरहितस्य इहामुत्रसुखकांक्षारहितस्य । पुनः कीदृक्षस्य । निरहंकारेणः अभिमानरहितस्य मदाष्टकर हितस्य । केन । द्वादशविधेन तपसा अनशनावमोदर्यादिद्वादशप्रकारतपश्चरणेन । कुतः। वैराग्यभावनातः, भवाङ्ग भोगविरतिवैराग्यं तस्य भावना अनुभवनम् , अथवा भावना खखरूपश्रद्धानम्, वैराग्यं च भावना च वैराग्यभावने, ताभ्यां कर्मणां निर्जरा स्यात् । 'तपसा निर्जरा च।' इति सूत्रात् ॥ १०२॥ अथ निर्जरालक्षणं लक्षयतिहै ॥ १०० ॥ अर्थ-किन्तु जो मुनि विषयोंसे विरक्त होकर, मनको हरनेवाले पाँचों इन्द्रियोंके विषयोंसे अपने को सदा दूर रखता है, उनमें प्रवृत्ति नहीं करता, उसी मुनिके निश्चयसे संवर होता है ॥१०१॥ इति संवरानुप्रेक्षा ॥ ८ ॥ अब निर्जरानुप्रेक्षाको कहते हैं । अर्थ-निदानरहित, निरभिमानी ज्ञानी पुरुषके वैराग्यकी भावनासे अथवा वैराग्य और भावनासे बारह प्रैकारके तपके द्वारा कोंकी निर्जरा होती है । भावार्थआत्मासे कर्मोंके एकदेशसे झड़नेको निर्जरा कहते हैं। सामान्य निर्जरा तो प्रत्येक जीवके प्रतिसमय होती ही रहती है, क्योंकि जिन कर्मों का फल भोग लिया जाता है, वे आत्मासे पृथक् हो जाते हैं । किन्तु विशेष निर्जरा तपके द्वारा होती है । वह तप बारह प्रकारका है। अनशन, अवमौदर्य, वृत्तिपरिसंख्यान, रसपरित्याग, विविक्तशय्यासन और कायक्लेश ये छह बाह्य तप हैं। और, प्रायश्चित्त, विनय, वैयावृत्य, स्वाध्याय, व्युत्सर्ग और ध्यान, ये छह अन्तरंग तप हैं। इन तपोंके द्वारा निर्जरा होती है। किन्तु ज्ञानी पुरुषका ही तप निर्जराका कारण है, अज्ञानीका तप तो उलटे कर्मबन्धका ही कारण होता है । तथा तप करके यदि कोई उसका सद करता है, कि मैं बड़ा तपखी हूँ तो यह तप बंधका ही कारण होता है । अतः निरभिमानी ज्ञानी का ही तप निर्जराका कारण होता है । तथा यदि इस लोकमें ख्याति पूजा वगैरहके लोभसे और परलोकमें इन्द्रासन वगैरह १ब पुणु। २ ग विसद। ३ ल म सग सम्बदा। ४ व विसयेहिंतो। ५७ वराणुवेक्खा । ६लस कारिस ७ग सडणं। कार्तिके. ७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy