SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ -७९] ४. एकत्वानुप्रेक्षा [छाया-खजनः पश्यन्नपि खलु न दुःखलेशमपि शक्नोति ग्रहीतुम् । एवं जानन्नपि खलु ततः अपि ममत्वं न त्यजति ॥] अपि पुनः, शक्नोति समर्थो भवति, न ग्रहीतुं लातुम् । किम् । दुःखलेशं स्वकीयजनजातासातलेश कणिकाम् । कः । सुजनोऽपि मातृपितृभ्रातृपुत्राद्यात्मजनोऽपि । अपिशब्दात् अन्योऽपि हु स्फुटं, पश्यन्नपि प्रेक्षमाणोऽपि, एवं जानन् अपि, हु स्फुटं, तो वि तथापि, ममत्वं न त्यजति ॥ ७ ॥ जीवस्स णिच्छयादो धम्मो दह-लक्खणो हवे सुयणो । -- सो णेइ देव-लोए सो चिये दुक्ख-क्खयं कुणइ ॥ ७८ ॥ [छाया-जीवस्य निश्चयतः धर्मः दशलक्षणः भवेत् खजनः । सः नयति देवलोके स एव दुःखक्षयं करोति ॥] खजनः आत्मीयजनः, निश्चयतः परमार्थनः, भवेत् । कस्य । जीवस्य आत्मनः । कः । दशलक्षणः उत्तमक्षमादिदशलाक्षणिकधर्मः । स धर्मो जिनोक्तः, नयति प्रापयति, देवलोके सौधर्मादिनाकलोके। स एव दशलाक्षणिकधर्मः करोति विदधाति । कम् । दुःखक्षयं चतुर्गतिदुःखानां विनाशम् ॥ ७८ ॥ सवायरेण जाणेह एक जीवं सरीरदो भिण्णं । जम्हि दु मुणिदे जीवे होदि असेसं खणे हेयं ॥ ७९ ॥ [छाया-सर्वादरेण जानीत एक जीवं शरीरतः भिन्नम् । यस्मिन् तु ज्ञाते जीवे भवति अशेष क्षणे हेयम् ॥] सर्वादरेण समस्तोद्यमेन, जानीहि विद्धि, एकमद्वितीयं जीवं चिदानन्दम् । कीदृशम् । शरीरतः नोकर्मकर्मादेर्मिन पृथक् । तु पुनः । यस्मिन् जीवे शुद्धचिद्रूपे ज्ञाते सति, क्षणे क्षणतः, अशेषं शरीरमित्रकलबधनधान्यादि सर्व, हेयं त्याज्य, भवति जायते ॥ ७९ ॥ एक श्रीशुभचन्द्रमिन्द्रनिकरैः सेव्यं जिनं संभक, एकं सन्मतिकीर्तिदायकमर तत्त्वं स्मर स्मारय । एकं जैनमतानुशास्त्रनिकर श्रव्यं कुरु प्रीतये, एकं ध्यानगतं विशुद्धममलं चिद्रूपभावं धर ॥ इति श्रीस्वामिकार्तिकेयानुप्रेक्षायास्त्रिविद्यविद्याधरषदभाषाकविचक्रवर्तिभट्टारकश्रीशुभचन्द्रदेवविरचितटीकायाम् एकत्वानुप्रेक्षायां चतुर्थोऽधिकारः॥४॥ उसे जो मोह है, वह उसे नहीं छोड़ता है ॥ ७७॥ अर्थ-यथार्थमें जीवका आत्मीय जन उत्तम क्षमादिरूप दशलक्षणधर्म ही है। वह दशलक्षणधर्म सौधर्म आदि खर्गमें लेजाता है, और वही चारों गतियोंके दुःखोंका नाश करता है । भावार्थ-अपना सच्चा आत्मीय वही है, जो हमें सुख देता है और दुःखोंको दूर करता है । लौकिक सम्बन्धी न तो हमें सुख ही देते हैं और न दुःखोंसे ही हमारी रक्षा कर सकते हैं । किन्तु धर्म दोनों काम कर सकनेमें समर्थ है । अतः वही हमारा सच्चा बन्धु है, और उसीसे हमें प्रीति करना चाहिये ॥ ७८ ॥ अर्थ-पूरे प्रयत्नसे शरीरसे भिन्न एक जीवको जानो। उस जीवके जान लेनेपर क्षणभरमें ही शरीर, मित्र, स्त्री, धन, धान्य वगैरह सभी वस्तुएँ हेय होजाती हैं। भावार्थ-संसारकी दशा देखते हुए भी अपने कुटुम्बीजनोंसे जीवका मोह नहीं छूटता है। इसका कारण यह है, कि जीव अपनेको अभी नहीं जान सका है। जिस समय वह अपनी शुद्ध चैतन्यमय आत्माको जान लेगा, उसी समय उसे सभी परवस्तुएँ हेय प्रतीत होने लगेगी । अतः सब कुछ छोड़कर अपनेको जाननेका पूरा प्रयत्न करना चाहिये ।। ७९ ॥ इति एकत्वानुप्रेक्षा ॥ ४॥ १ग स्वजनोपि। २ म सुवणो। ३स वि य । ४ सर्वत्र 'विनाशं करोति' इति पाठः। ५ जाण। ६लम सग एकं । ७ बम जीवो। ८0 मसग होइ। ९ब एकत्ताणुवस्खा, म एकत्वानुमेक्षा। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002713
Book TitleKartikeyanupreksha
Original Sutra AuthorSwami Kumar
AuthorA N Upadhye, Kailashchandra Shastri
PublisherParamshrut Prabhavak Mandal
Publication Year2005
Total Pages594
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Religion, & Spiritual
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy