________________
नि० ५६६ ]
अबद्धिकनिह्नवः ।
भवान्तरेषु, भवाभावे मोक्षेऽपि संयतः प्राप्नोति, अनागताद्धाऽभ्यन्तरवत्तित्वात्, यावज्जीवाभ्यन्तरवर्त्तिसंयतवत् ॥३०२० ॥
अत आह—
सिद्धो वि' संजतो च्चिय सव्वाणागतद्धसंवरधरो ति । उत्तरगुणसंवरणाभावो च्चिय सव्वधा चैवं ||३०२१ ॥ सिद्धो वि संजतो गाहा । गतार्था ||३०२१ ॥
अथायमपि पक्षो दोषवानिति तृतीयं व्याख्यानमपरिमाणत्वस्य अपरिच्छेद इति । अत्राप्येत एव दोषाः - व्रतभङ्गादयः । अत इयं गाथा - अपरिच्छेते वि समाण एस दोसो जतो सुते तेणं । वतभंग भयातो "च्चिय जावज्जीवं ति णिद्दिहं ॥३०२२||
अपरिच्छेते । तस्मात् पक्षत्रये दोषान् दृष्ट्वा श्रुतज्ञाने निर्दिष्टं यावज्जीवं प्रत्याख्यानम् । तत्र व्रतभङ्गाभाव इति || ३०२२॥
यत् पुनरुच्यते आसं ( शं) सादोषदुष्टत्वं भवतीति तत्परिहार:णासंसा सेविसामि किंतु मा मे मतस्स वतभंगो | होहिति सुरेस को वावतावकासो विमुक्कस्स ||३०२३॥
नैवं प्रत्याख्यानं क्रियते— 'जीवनात् परतस्सेविष्यामि' इति । किं तर्हि ? 'यावज्जीवामि तावत् सेवां न करोमि तावतोवधिः स्वायत्तत्वात् परतो मृतस्य देवलोकेऽवश्यं भाविनी कर्मस्वाभाव्यादविरतिरिति अपरिमाणेन व्रतभङ्गो भवेत्, न यावज्जीवपरिच्छेदात् । एवं च कृत्वा सिद्धत्य व्रतावकाश (शा) भाव एवेति || ३०२३|| जो पुणरव्वतभावं मुणमाणोत्रस्तभाविणं भणति । वतमपरिमाणमेतं पच्चक्खं सो मुसावादी ||३०२४॥
जो पुण इत्यादि । भावितार्था ॥३०२४ ॥
यस्माच्च
५८३
भावो पच्चक्खाणं सो जति मरणपरतो व तो भगं । अध णत्थि ण णिदिस्सति जावज्जीवं ति तो कीस || ३०२५ || जति अण्णदेव भावो चेतंयतो वयणमण्णधा माया ।
किं वाभिहिते दोसो भावातो किं वयो गुरुगं ॥३०२६ ॥
१ व त ।
२णात ।
३ चेव हे । ६ होही हे त । ७ मेव को हे, मेव त । ८
Jain Educationa International
४याउ को हे । ५ एव को
1
द्दिसति जें । ९ चंय हे, चत ।
For Personal and Private Use Only
www.jainelibrary.org