________________
विशेषावश्यकभाष्ये
[मि० ५६६किमपरिमाणं गाहा । यदुक्तम्-'अपरिमाणं प्रत्याख्यानं श्रेयः, आशंसारहितत्वात् तीरितादिविशुद्धोपवासादिवत्' । तत्र विचार्यते-अपरिमाणमिति कोऽर्थः ! किं यावच्छक्ति ? अथाऽनागताद्धा ? अथापरिच्छेद एव ? यावच्छक्तिरस्ति तावत् प्रत्याख्याममशक्तस्य सेवायामपि व्रतभङ्गाभाव इति । नन्वेवं सैव शक्तिः परिमाणम् ॥३०१६॥
सतिकिरियाणुमेयो कालो दरकिरियाणुमेयो म । णणु अपरिमाणहाणी आसंसा चेये तदवत्था ॥३०१७।।
सत्तिकिरिया गाहा। शकनक्रिया काल एव, क्रिया वात् , सूर्ये गतिक्रियायत् । तथा चापरिमाणं प्रत्याख्यानमिति शक्तिक्रियापरिमाणपरिच्छिन्नत्वात् स्ववचनविरोधः, आशंसादोषश्च तदवस्थ एव 'शक्तरुत्तरकालं सेविष्यामि' इति ।।३०१७॥
अथ ब्रूयास्वं जीवतः शक्त्युत्तरकालसेवायां न व्रतभङ्गः, अप्रतिषेधचात् मृतस्येव । तत इयं गाथा
जध ण वतभंगदोसो मतस्स तध जीवतो वि सेवाए । वतभंगणिन्भयातो पच्चक्खाणाणवत्था य ॥३०१८॥
जध ण वत० गाहा । एवं व्रतभङ्गाभाव एव प्रत्याख्यानानवस्था चेति ॥३०१८॥ ___ तद्वयाचष्टे गाथयाएत्तियमेत्ती सैत्ति त्ति णातियारो ण यावि पच्छित्तं । ण य सव्वन्धतणियमो एगेण वि संजतत्तं ति ॥३०१९||
एत्तियमेत्ती गाहा । एतावतो शक्तिरिति ब्रुवतः नाति चारः, न तत्कृतप्रायश्चित्तम्, न च सर्ववतनियमाः, शक्त्यपेक्ष्यत्वात् , एकेनापि च व्रतेन संयतः स्यादित्येतत् प्राप्नोति ॥३०१९॥
तस्मात् यावच्छक्तिपरिमाणवादिनो दोषसम्भव इति अपरिमाण मे(ए)वानागतद्धा परिगृह्येत
अधमा सव्याणागतकालग्गहणं मतं अपरिमाणं । तेणापुण्णपतिण्णो मतो वि भग्गवंतो णाम ॥३०२०॥
अधवा सव्वा० गाहा । तस्य वादिनो भवान्तरेऽवश्यंभावितभङ्गादपूर्णप्रतिज्ञता मृतस्यापि, किमुत जीवतः ? गोष्ठामाहिलसमये भवान्तरेष्वपि भग्नवतो भवति स्व(अ)परिमाणादारात् प्रतिसेवित्वात् , यावज्जीवकृतप्रतिज्ञाजीवप्रतिसेवितवत् । न केवलं
१ चेव को हे त । २ इत्तियमित्ती हे। ३ सत्ती ण याइयारो को।, 'जयस तिहे, तत्ति ति त । ५ °तिण्णा जे । ६ °ग्गव भो हे । . जीववत् प्रति इति प्रती ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org