________________
५२२
विशेषावश्यकभाष्ये.
[नि० ५४१
एतदनन्तरं समभिरूढनय उच्यते । तस्य व्युत्पत्ति:----
जं जं सणं भासति तं तं चिय समभिरोहते जम्हा । __ सणंतरत्थविमुहो ततो गयो' समभिरूढो त्ति ॥२७०७॥
जं जं सणं गाहा । यां यां संज्ञां भाष्य(प) ते तामेव यस्मात् समभिरोहति समन्तादाभिमुख्येन रोहति समध्यास्ते, नान्यत् किञ्चिदपेक्ष्यते, यच्छन्द आह तदेव प्रमाणमिति संज्ञान्तरार्थविमुखः, यद्यनभिहितमपि तदानीं शब्देन गम्यते, एवमेकैकेन शब्देन सर्वशब्दार्थाभिधानं स्यादिति अनर्थकमन्यशब्दोपादानम् । न च गम्यते, प्रत्यक्षादिदुष्टत्वात् । तस्मादन्वर्थोऽयं समभिरूढ इति संज्ञाशब्दो नयस्य ॥२७०७॥
दव्वं पज्जाओ वा वत्थु वयणंतराभिधेयं जं ।
ण तदण्णवत्थुभावं संकमते संकरो मा भू ॥२७०८।। दव्वं गाहा। गत ॥२७०८।। शताधा
ण हि सतरवच्चं वत्थं सदंतरत्थतामेति । संसयविवज्जएगत्तसंकरातिप्पसंगातो ॥२७०९।। ण हि गाहा । स्पष्टार्था ॥२७०९॥
घडकुडसंहस्थाणं जुत्तो भेदोऽभिधाण भेतादो।
घडपडसइत्याण व ततो ण पज्जायत्रयणं ति ॥२७१०॥
घडकुड० गाहा । घट-कुटशब्दो भिन्नार्थों, स्वयं भिन्नत्वात्, घट-पटशब्दादिवत् । तस्मान्न पर्यायवचनमेकस्यार्थस्य, प्रत्यर्थं शब्दनिवेशात, प्रतिशब्दमर्थ इति ॥२७१०॥
धणिभेदातो भेदो]मतो जति लिंगवयणभिण्णाणं । घडपडवच्चाणं पिव घडकुडवच्चा[१७८-द्वि०]ण किमणि ॥२७११॥
धणिभेदा० गाहा । समभिरूढनयः शब्दनयमुपालभते-यदि लिङ्गवचनभेदादर्थभेद इष्यते त्वया, ननु शब्दभेदेऽप्यर्थभेदो युक्तः प्रतिवक्तुम् , तथा च प्रमाणम् - घटकुटशब्दो भिन्नार्थी, भिन्नस्वरूपत्वात्, स्त्रीरिङ्ग पुल्लिङ्गशब्दत्वात् ।। सूत्रं चास्य "वत्थूओ." [नि० ५४१] गाहदम् ॥२७११॥
१ तओ हे । २ डकुम्भत्था त । ३ भेयाण को । ४ मेए त । ५ जह को।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org