________________
विशेषावश्यकभध्ये
[नि० ५२२
चितं 'कार्यमिदमेवंविधमनेन क्रियाकलापेन निष्पाद्यम्' इति तावदभीष्टकार्यनिष्पत्तिरेव न भवति । न चैवं कश्चिज्जिज्ञासनार्थमेव सर्वकार्याणि करोति । एवं क्रियमाणे [न] किमपि भविष्यतीति । न च कश्चिदाकाशनिर्वर्तनार्थमारम्भं करोति, कारणानि वा सम्पादयतीति ॥ २५८६ ॥
तस्मात् वस्तुस्वभावगत्या लोकक्रिया संवादाच्च - वझणिमित्तावेक्खं कज्जं चिये कज्जमाणकालम्मि । होति सकारणमिधरा विवज्जयाभावेतो होज्जा ।। २५८७ ||
बज्झ० गाहा । दण्डचकादिवाहानिमित्तापेक्षं विज्ञानमन्तरङ्गं कार्य 'क्रियमाण काले' मृन्मर्दनचकारोपादिकाले कारणं भवति तस्य स्वस्यैवात्मन इत्यर्थः । ' इतरथा ' अन्यथा निरूपणायां विपर्ययो भवेत् - कुम्भे मारब्धे शरावो निष्पाद्येत, पटो वा अभाव एव वा स्यात् । कथमभावभवनमाशङ्केत ! एतदुक्तं भवति - कुम्भ आरब्धे नैव किञ्चिदपि कार्ये निष्पाद्येत, तान्यपि कारणानि नश्येयुरिति । न चैतदुभयमिष्टं कदाचिद् भूतपूर्वमिति । तस्माद्यथोक्तमेव कर्म कारणं कार्यस्य कर्मण एव सिद्धमिति ३ ॥ २५८७॥
अथ सम्प्रदानं कारणम् - सम्यक् सत्कृत्य वा प्रयत्नेन दानं सम्प्रदानं अन्वर्थसंज्ञा, महत्त्वात् । अत एव च रजकस्य वस्त्रं ददातीति न सम्प्रदाने चतुर्थी । तदपि सम्प्रदानं कार्यस्य कुम्भस्य प्रस्तुतस्य कारणम्, तेन विना तस्याऽभूतत्वात्तेन सह तस्य जायमानत्वात्, मृदादिवत् कर्तृ- करण- कर्मवद्वा प्रसाधितत्वात् । तदर्थनिरूपणी गाथा -
४९०
देयोस जस्स तं संप[ १७० - द्वि० ] दाणमिह तंपि कारणं तस्स । होति तदत्थित्तातो ण कीरते तं विणा जं सो || २५८८ ||
देयोस जस्स । यस्येति प्राकृतशैल्या चतुर्येव पष्टीरूपेण प्राकृते परिण मति । शेषं भावितमेव गाथासम्बन्धे ४ || २५८८ ।।
अथापादानं कारकं कारणं कार्यस्येति निरूप्यते ।
भूपिण्डावायातो पिण्डो वा सक्कदवायातो । चक्कधावागो वावादाणं कारणं तं पि ॥ २५८९ || दारं ||
भूपिण्डा० गाहा । 'दो अवखण्डने ' दानम् अपसृत्य मर्यादया खण्डनम्, यस्मादपगम्यते । गतिमता गतिमाश्रित्यान्याधारा क्रियावस्थान्तरासंक्रामणी । पूर्व स्वेन क्रियारूपेण युकमप्यविवक्षितत्वादक्रियमगतिर्ध्रुवं निश्चलमित्यर्थः । अन्यस्यापाये सति
१ विय हे त । २ भावया को है । ३ भूर्ति को हे । ४ पिंडो को है । ५ वाsपा को त हे । ४ तम्पि को ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org