________________
नि० ५१० ]
उपोद्घाते कालद्वारे सामाचारी ।
पूर्वस्मिन् ४६६ पृष्ठे मुद्रितायाः २५१२ गाथाया अनन्तरं निम्नलिखिता नियुक्तिगाथा:
सन्ति
इच्छा मिच्छा तहाकारो आवैसिया य निसीहियाँ | आपुच्छणा य पडिपुच्छा छंदणी य निमंतणा ॥ उपाय काले सामायारी भवे दसहा | एएसि तु पयाणं पत्तेय परूवणं वोच्छं || दारगाहाओ || जड़ अब्भत्थेज्ज परं कारणजाए करेज्ज से कोई । तत्थ वि इच्छाकारोन कप्पई बलाभिओगो उ ॥ अभुवगमंमि नज्जइ अभत्थे ण वह परो उ । अणि विलविरिण साहुणा तात्र होयव्वं ॥ जड़ हुज्ज तस्स अणलो कज्जस्स वियाणती णवा वाणं । गिलाणाइहिं वा हुज्ज वियावडो कारणेहिं सो ॥ राइणियं वज्जेत्ता इच्छाकारं करेइ सेसाणं । एयं मज्झं कज्जं तुभे उ करेह इच्छाए || अहवाऽवि विणासेंतं अभत्तं च अण्ण दणं । अण्णो कोइ भणेज्जा तं साहुं णिज्जरडीओ || अयं तुभं एयं करेमि कज्जं तु इच्छकारेण । तत्थवि सो इच्छं से करेइ मज्जायमूलियं || अहवा सयं करेन्तं किंची अण्णस्स वावि दहूणं । तस्सवि करेज्ज इच्छं मज्झं पि इमं करेहित्ति ॥ तत्थवि सो इच्छं से करे दीवेइ कारणं वाऽवि । EET अणुत्थं कायव्वं साहुणो किच्चं ॥ अहवा णाणाईं अट्टाए जड़ करेज्ज कचाणं । वेयावच्चं किंची तत्थ वि तेसिं भवे इच्छा ॥ आणावलाभियोगो णिग्गंथाणं ण कप्पई काउं । इच्छा पउंजियव्या सेहे राईजिए [य] तहा || जह जच्चवाहलाणं आसाणं जणवएसु जायाणं । सयमेव खणिगहणं अहवा वि बलाभिओगेणं ॥
५९
Jain Educationa International
For Personal and Private Use Only
४६७
www.jainelibrary.org