________________
विशेषावश्यकभाष्ये
[नि०५०७जेणोवक्कामिज्जति समीवमाणिज्जते जतो जं तु । [१६५-द्वि०] स किलोवेक्कमकालो किरियापरिणामभूइट्ठो ॥२५११॥ - जेणोवकामिज्जति इत्यादि ॥२५११॥ दुविधोवक्कमकालो सामायारी अधाउगं चेव । सामायारी तिविधा ओहे दसधा पदविभागे ॥५०७॥२५१२॥
दुविधोवक्कमकालो इत्यादि । द्विविधश्चासावुपक्रमकालश्चेति समानाधिकरणः समासः-द्विविधोपक्रमकालः । समाचरणं समाचारः-विशिष्टाचरितक्रियाकलापः, तस्य भावः "गुणवचनब्राह्मणादिभ्यः कर्मणि च"पाणिनि० ५. १. १२४] सामाचार्य नपुंसके भावे पित्करणसामर्थ्यात् स्त्रीलिङ्गे भावे स्त्रियां टीषु(डीए) सामाचारी, तस्या उपक्रमणं उपरिमश्रुतादधस्तादिहानयनम् ; यथायुष्कचोपक्रमः दीर्घका. लभोग्यस्य लघुतरेण कालेन भोग इति । . सामाचारी त्रिविधा ओघः सामान्यम् । ओघसामाचारी सामान्यतः संक्षेपाभिधानम् । ओघनियुक्तिरस्मिन् स्थाने वक्तव्येति । दशधा सामाचारी इच्छाकारादि । पदविभागसामाचारी छेदसूत्राणि ॥२५१२॥
अथायुष्कोपक्रमस्य भेदाः-- अज्झवसाण-णिमित्ते आहारे वेतणा पराघाते । फासे आणापाणू सत्तविधं भिज्जैते आयुं ॥५०८॥२५१३॥
अज्झरसाण-णिमित्ते । अतिहर्षातिविषादाभ्यामधिकमवसानं चिन्ता अध्यवसानम् । ततो हृदयसंरोधाद् मरणम् । निमित्तं कारणं दण्ड-क[शा]-शस्त्रादि बहुप्रकारम् । अतिमात्रया आहारो मरणाय । वेदना शूलादि । पराघातो योऽन्यतो घातः प्रहारः । स्पर्श उरगादिः(देः)। आन-प्राणयोर्निरोधः । इत्येतानि सप्ताऽऽयुर्भेदस्य कारणानि ॥२५१३॥
निमित्तम् - दण्ड कस सत्थ रज्जू अग्गी उदग पडणं विसं वाला । सीतुण्डं अरति भयं खुधा पिवासा य वाधी य ॥५०९॥२५१४॥ मुत्त-पुरीसणिरोधे जिण्णाजिण्णे य भोअणे बहुसो। . घसणघोलणपीलणया आयुस्स उवक्कमा एते ॥५१०॥२५१५॥
१ किलाव' जे। २ स्तादिनायन-इति प्रतौ। ३ कस्यापक' इति प्रतौ। ५ °पाणु दी हा । ५ झिज्झए को। झिजए दी हा। जिज्झए म । ६ दंड को हे म दी हा । . जिण्णेऽजि० को। जिन्नजि हे । 'जिण्णं म । ८ भोयण को म। ९ घण त । १० चालण आको।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org