________________
नि० ४७५ ] पुण्यपापसिद्धिः।
४३७ पुचगहितं व कम्ममित्यादि । यत् पूर्वबद्ध कमैकरूपं यथा मिथ्यादर्शनं तत् परिणामवशाजीवः सम्यग्मिध्यारूपं मिश्रतां नयेत् , मिथ्यादर्शनं वा अशुभं सम्यग् दर्शनं शुभत्वं प्रापयेत् । न तु ग्रहणे कर्मबन्धनकाले इत्यर्थः ॥२३९३॥ तथा चागमं दर्शयति
मोत्तूण आउअं खलु देसणमोहं चरित्तमोहं च । सेसाणं पगंडीणं उत्तरविधिसंकमो भज्जो ॥२३९४॥ सोभणवण्णातिगुणं मुभाणुभावं च जं तयं पुण्णं । विवरीतमतो पावं ण वातरं णातिसुहुमं च ॥२३९५॥
मोत्तूण आउअं खलु इत्यादि । सोभणवण्णातिगुणमित्यादि । मूलप्रकृत्यभिन्नासु वेद्यमानासु सङ्कमो भवतीत्युत्सर्गस्यापवादोऽयम् -आयुष्कस्योत्तरप्रकृतीनां चतसृणां परस्परसङ्क्रमो निवायेते, मोहनीयमूलप्रकृत्यभेदेऽपि दर्शनमोहचारित्रमोहयोः सङ्क्रमो निषिध्यते, शेषाणां प्रकृतीनामुत्तरभेदसङ्क्रमो भवतीति शोभनवर्णगन्धरसस्पर्शशुभानुभावं च यत्कर्म पुण्यमिन्युच्यते एतद् विपरीतं पापं भिन्नजातीयमेव । एतच्च नातिबादरं शिलादिवत् , नातिसूक्ष्म परमाणुवत् ॥२३९४-९५।।
गेण्हति तज्जोग चिय रेणुं पुरिसो जधा कतभंगो । एगक्खेत्तोगाढं जीवो सव्वप्पदेसे हिं ॥२३९६।।
गेहति तज्जोगं चिय इत्यादि । एकक्षेत्रावगाढं स्थितिपरिणतं जीवः सर्वप्रदेशैस्तद्योग्यमेव कर्म गृह्णाति, कृताभ्यङ्ग इव पुरुषो रेणुं स्वेदेनेवाऽऽवध्यते नाति), के(ते) त्वणवः शर्कराश्य, तथा एतत् स्वाभाव्यात् ॥२३९६।।
अविसिट्ठपोग्गलघणे लोए थूलतणु [१५८-प्र०] कम्मपं विभागो । जुज्जेज्ज गहणकाले सुभामुभविवेचणं कत्तो ॥२३९७।। अविसिटं चिय तं सो परिणामासयसभावतो खिप्पं । कुरुते मुभममुभं वा गहणे जीवो जधाहारं ॥२३९८॥
अविसिट्ठपोग्गलवणे इत्यादि । ग्रहणकाले हि स्थूलसूक्ष्मकर्मविभाग एव युज्येत । तद्ग्रहणकाले शुभाशुभविवेचनं कुतस्तस्य ! अविशिष्ट ग्रहणोत्तरकालं च कर्म परिणामाशयवशात् स्वभावत एव जीवशुभाशुभत्वेन विभज्यते प्रयोगपरिणामवत् आहार इव ॥२३९८॥
१ गईणं को हे । २ गिण्ह' हे । ३ 'जोगं त । ४ थूण हे । ५ ‘म्मयवि जे
For Personal and Private Use Only
www.jainelibrary.org
Jain Educationa International