SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ का०पृ०३४३, वि०पृ० ३७३ ] न्यायमञ्जरीग्रन्थिभङ्गः त्रयीरूपेण तज्ज्योतिः प्रथमं परिवर्तते । पृथक् तीर्थप्रवादेषु दृष्टभेद निबन्धनम् ॥ शान्तं विद्यात्मकं ब्रह्म तदु हैतदविद्यया । तया ग्रस्तमिवाजस्रं या निर्वक्तुं न शक्यते ॥ ' इत्यादि । अर्थभावेन विवर्तत इति । तथा च आह शब्दस्य परिणामोऽयमित्याम्नायविदो विदुः । छन्दोभ्य एव प्रथममेतद् विश्वं व्यवर्तत ॥ [ वाक्यप० १ १२०] तस्मादाकृतिगोत्रस्थाद् व्यक्तिग्रामा विकारिणः । मारुतादिव जायते वृष्टिमन्तो बलाहकाः ॥ [ ] इत्यादि || अविta विद्योपाय इति । अनेन द्वारेण प्राङ्नीत्या विद्याधिगमस्य सम्भवात् । तदुक्तम्–“अतत्त्वे व[158B ]र्त्मनि स्थित्वा ततस्तत्त्वं प्रकाशते " इति [ ] 1 सर्वत्र प्रत्यये तदनपायादिति । यथा रुचककुण्डलादीनामपायोपजनेऽपि सुवर्णरूपताया अनपायात् तस्या एव तात्त्विकत्वमेवं यत् प्रतीयते तत् सर्वं वाग्रूपतानतिक्रमेणेति । Jain Education International त् वाग्रूपता चेदिति' । यावत् पदार्थ ः 'घटोऽयम्' इति न प्रत्यवमृष्टः प्रकाशितो न भवति, वागुरूपताव्यतिरेकेण चान्यस्य प्रत्यवमर्शकत्वं नास्ति; अत उक्तम् — —सा हि प्रत्यवमर्शिनीति । न प्रकाशः प्रकाशेत प्रकाशोऽप्यप्रकाशः स्यात्, व्यापारस्य प्रत्यवमर्शस्याकरणात् । प्रकाशरूपतामेवासौ न लभेतेत्यर्थः । १६१ सा चेयं वाक् त्रैविध्येन व्यवस्थितेति । तत् त्रैविध्यप्रतिपादनं सर्वाव १ वाक्यप० स्वो० वृत्तौ (११) उद्धृतमिदं कारिका युगलम् । २ तुलना - विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥१.१॥ वाक्यप० । ३ वाक्यप० स्वो० वृत्तौ (११) उद्धृता । आकृतिः सामान्यम् । गोत्रं सादृश्यम् । वाक्यप०वृषभटीका । ४ तुलना — यथा पयः पयोऽन्तरं जरयति स्वयं च जीर्यति, यथा विषं विषान्तरं शमयति स्वयं च शाम्यति, यथा वा कतकरजो रजोन्तराविले पाथसि प्रक्षिप्तं रजोन्तराणि भिन्दत् स्वयमपि भिद्यमानमनाविलं पाथः करोति, एवं कर्म अविद्यात्मकमपि अविद्यान्तराण्यपगमयत् स्वयमप्यपगच्छतीति । भामती पृ० ३२ । कर्णाज्जलं जलेनैव कण्टकेनैव कण्टकम् । रागेणैव तथा रागमुद्धरन्ति मनीषिणः ॥ यथैव रजको वस्त्रं मलेनैव तु निर्मलम् । कुर्याद् विद्वांस्तथात्मानं मलेनैव तु निर्मलम् ॥ चित्तविशुद्धिप्रकरण, ३७-३८ । ५ तुलना -- न सोस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥ १.१२३ ।। वाक्यप० । ६-७ वाक्यप० १.१२४ । २१ For Private & Personal Use Only ... www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy