SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ भीट्टश्रीचक्रधरप्रणीतः [ का०पू०२२९, वि० पृ०२५० तस्याप्तप्रणीतत्वं सिद्ध्यति तेनैव वेदस्य सेम्यतीति । अकथि कथितम् अनपेक्षतया' न वेदवाचामिति । नित्यत्वेन पुरुषगुणापे [ 86B]क्षाया अभावादित्यर्थः । १०० अधर्मे धर्मरूपेवेति । विचित्रं धर्माधर्माख्यं कारणमात्रमर्थापत्त्याऽवगम्यते, न पुनर्विभागेनार्थापत्तितोऽवगतिरस्ति, अमुष्मात् कर्मणोऽनुष्ठिताद् इदमिष्टं फलमवाप्य - तेऽमुष्मात्त्विदमनिष्टमिति । कोपयुज्यतेऽनुष्ठानानौपयिकत्वात् । पदद्वये वस्तु | विरुद्धानेकपर (कमकार) त्वादिति । विरुद्धो घूकचटकन्यायेन हिंसा धर्म इत्येवमादिरूपोऽनेकप्रकारो यस्याः । गुरुदारगमनादौ च विपर्ययात् । निषिद्धत्वेनाधर्म रूपेऽप्युपकारापेक्षया धर्मत्वप्राप्तेः । इष्टादीति । इष्टयो दर्शपूर्णमासाद्याः सत्राणि द्वादशाहादीनि । युगपदखिलसर्गेति । अस्माकमप्यनादिरेव संसारः कदाचित् तु युगपत् सर्व प्रलीय पुनरुद्भवति, भवतां तु क्रमेण सृष्टिप्रलयाविति विशेषः । अकथि च रचनानां कार्यता कथितेत्यर्थः । नेश्वरस्य युक्ता [ 87A] स्मृतिरिति । स्मृतिर्हि परोक्षे भवति, 1 तस्य च सकलदर्शित्वात् तदानीमनुभव एवं वैदिकानां शब्दानां वक्तव्यः । अनुभ वाश्रयणे च वर्तमानकालविशिष्टस्यानुभवोऽङ्गीकार्यः तत्कालविशिष्टस्य वा । ता (तत्कालविशिष्टस्यानुभवे वर्तमाने सर्गे प्राणिनां वेदाग्रहणं स्यात्, वर्तमानकालविशिष्टस्य त्वनुभवे प्राक्तनादन्यत्वात् प्राङ्नीत्या शब्दानिनि (ब्दानित्यत्वादवश्यम पूर्वकरणमेवायाति । संस्काराच्च ज्ञाने विनष्टे कालान्तरे संस्कारप्रबोधात् स्मृतिर्भवति, नित्यज्ञानत्वाच्च भगवतः कथं स्मृतिसम्भव इति । अनपेक्षत्वलक्षणप्रामाण्यपक्षेऽपीति । मीमांसकपक्ष इत्यर्थः । होत्रध्वय्र्वादिव्यापाराणां व्यतिषङ्गः परस्परसम्बन्धः । प्रजापतिरकामयतेति । बहुः स्यामेको वर्तमानोऽनेकः स्यामित्यर्थः । कथं च तथात्वमित्याह - प्रजायेयेति भूतात्मनोत्पद्येत्यर्थः । स तपोऽतप्य [त ] इति [87B] तप इव तप इति 'तपः' शब्देन सङ्कल्पोऽभिहितः । सत्यसङ्कल्पत्वात् परमेश्वरस्य, तपसा यदाप्यते तस्य सङ्कल्पमात्रेणैव सिद्धेः । उक्तं च- "यस्य ज्ञानमयं तपः " [ ] इति । तपोऽतप्यत सङ्कल्पमकरोदित्यर्थः । तांल्लोकानभ्यतपत् सारोद्धरणायालोचयत् । १ तस्मात् तत् प्रमाणम् । अनपेक्षत्वात् । न ह्येवंसति प्रत्ययान्तरमपेक्षितव्यं पुरुषान्तरं वाऽपि । शाबरभा० १.१.५। २ श्लो०वा० प्रत्यक्ष० १०५ । ३ सर्वदैव चानुभवसद्-भावात् स्मृतिसंस्कारावपि नासाते इत्यष्टगुणाधिकरणो भगवानीश्वर इति केचित् । न्यायकं • पृ. १४२ । ४ शतपथब्रा० ११.४.११ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy