________________
सुभाषितरत्नभाण्डागारम्
[२ प्रकरणम्
न च परलोकसमीहा स भवति धनपालको मूर्खः ॥ ३१ ॥ | मृतोऽपि ॥४७॥ लोक एष परलोकमुपेता हा विधाय निधने उपभोगकातराणां पुरुषाणामर्थसंचयपराणाम् । केन्यामणिरिव धनमेकः । इत्यमुं खलु तदस्य निनीषत्यर्थिबन्धुरुदयसदने तिष्ठत्यर्थः परस्यार्थे ॥ ३२ ॥ यदि भवति धनेन | इयचित्तः ॥ ४८ ॥ संचितं क्रतुषु नोपयुज्यते याचितं धनी क्षितितलनिहितेन भोगरहितेन । तस्माद्वयमपि ध- | गुणवते न दीयते । तत्कदर्यपरिरक्षितं धनं चौरपार्थिवनिनस्तिष्ठति नः काञ्चनो मेरुः ॥३३॥ नन्दनरेन्द्रद्रविणैर्दुष्कृ- गृहेषु गच्छति ॥ ४९ ॥ वरममी तरवो वनगोचराः तमिव किमपि विहितमतिघोरम् । वसुधातलोष्मपाको विर- शकुनिसार्थविलुप्तफलश्रियः । न तु धनाढ्यगृहाः कृपणाः मति नाद्यापि यत्तेभ्यः ॥ ३४ ॥ दृढतरनिबद्धमुष्टेः कोश- | फणानिहितरत्नभुजंगमवृत्तयः ॥ ५० ॥ न निर्यियासन्ति निषण्णस्य सहजमलिनस्य । कृपणस्य कृपाणस्य च केव- | कदर्यहस्ताद्धनानि पांसोरिव तैललेशाः । दैवात्कदाचिद्विनिलमाकारतो भेदः ॥ ३५ ॥ कृपणसमृद्धीनामपि भोक्तारः | योक्तुरेव निर्गन्तुमिच्छन्त्यसुभिः सहैव ॥५१॥ सुसंवृतैर्जीसन्ति केचिदतिनिपुणाः । जलसंपदोऽम्बुराशेर्यान्ति वशं वितवत्सुरक्षितैर्निजेऽपि देहे कृतयन्त्रणस्य च । तवानुमार्ग सर्वदैव वडवानेः ॥ ३६॥ प्राप्तानपि न लभन्ते भोगान्भोक्तुं व्रजतो भवान्तरे शठैर्घनैः पश्चनदी न पूरिता ॥५२॥ अहो वकर्मभिः कृपणाः । मुखपाकः किल भवति द्राक्षापाके धनानां महती विदग्धता सुखोषितानां कृपणस्य वेश्मनि । 'बलिभुजां हि ॥ ३७॥ अतिसाहसमतिदष्करमत्याश्चर्य च | व्रजन्ति न त्यागदशां न भोग्यतां परां च कांचित्प्रथ दानमर्थानाम् । योऽपि ददाति शरीरं न ददाति स वित्त- निवृतिम् ॥५३॥ फलं स्वेच्छालभ्यं प्रतिवनमखेदं क्षितिलेशमपि ॥ ३८ ॥ केऽपि स्वभावलुब्धास्तीव्रतरां यातना- | रुहां पयः स्थाने स्थाने शिशिरमधुरं पुण्यसरिताम् । मृदुस्पर्शा मपि सहन्ते । न तु संत्यजन्ति वित्त मात्सर्यमिवाधमाः | शय्या सुललितलतापल्लवमयी सहन्ते संतापं तदपि सततम् ॥ ३९ ॥ और्वा इवातिलुब्धा भवन्ति धनलवण- | धनिनां द्वारि कृपणाः ॥ ५४॥ यदेते साधूनामुपरि विवारिबहुतृष्णाः । तृणलवमिव निजदेहं त्यजन्ति लेशं न | मुखाः सन्ति धनिनो न चैषावद्वेषामपि तु निजवित्तव्ययवित्तस्य ॥ ४० ॥ 'अर्थिनि कवयति कवयति पठति च | भयम् । अतः खेदो नास्मिन्परममनुकम्पैव भवति खमांसत्रपठति स्तवोद्यते स्तौति । पश्चाद्यामीत्युक्ते कृपणः प्रणतो- | स्तेभ्यः क इह हरिणेभ्यः परिभवः ॥ ५५ ॥ न शान्तान्तऽञ्जलिं कुरुते ॥ ४१ ॥ दानं भोगं च विना धनसत्तामात्र- | स्तृष्णा धनलवणवारिव्यतिकरैः क्षतच्छायः कायश्चिरविकेण चेद्धनिनः । वयमपि किमिति न धनिनस्तिष्ठति नः | रसरूक्षाशनतया । अनिद्रा मन्दाग्निपसलिलचौरानलकाश्चनो मेरुः ॥ ४२ ॥ धनिनोऽप्यदानभोगा गण्यन्ते भयात्कदर्याणां कष्ठं स्फुटमधनकष्टादपि परम् ॥ ५६ ॥ धुरि महादरिद्राणाम् । हन्ति न यतः पिपासामतः समु- | जहाति सहसाननं झटिति पृच्छति खागतं नमस्यति द्रोऽपि मरुरिव ॥ ४३ ॥ अभ्युपयुक्ताः सद्भिर्गतागतै- | कृताञ्जलिः श्रुतिमनोहरं भाषते । ददाति कुसुमं फलं शिथिरहरहः सुनिर्विण्णाः । कृपणजनसंनिकर्षे संप्राप्यार्थाः | लयत्यभीष्टां क्रियामहो न परिचीयते कृपणवञ्चनाचातुरी खपन्तीव ॥ ४४ ॥ ते मूर्खतरा लोके येषां धनमस्ति ॥ ५७ ॥ अयश्चणकचर्वणं फणिफणामणेः कर्षणं करेण नास्ति च त्यागः। केवलमर्जनरक्षणवियोगदुःखान्यनुभवन्ति | गिरितोलनं जलनिधेः पदा लङ्घनम् । पँसुप्तहरिबोधनं ॥ ४५ ॥ याचमानजनमानसवृत्तेः पूरणाय बत जन्म न | निशितखड्गसंस्पर्शनं कदाचिदखिलं भवेन्न च शठाद्धनस्यार्जयस्य । तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः | नम् ॥ ५८ ॥ एकैकातिशयालवः परगुणज्ञानैकवैज्ञानिकाः ॥ ४६॥ मा धनानि कृपणः खलु जीवस्तृष्णयार्पयतु जातु सन्त्येते धनिकाः कलासु सकलाखाचार्यचर्याचणाः । परस्मै । तत्र नैष कुरुते मम चित्रं यत्तु नार्पयति तानि | अप्येते सुमनोगिरां निशमनाद्विभ्यत्यहो श्लाघया धूते . १ इच्छा. २ उत्तमकन्या. ३ भूम्यन्तर्गतेन. ४ उपभोगहीनेन. मूर्धनि कुण्डले केषणतः क्षीणे भवेतामिति ॥ ५९ ॥ ५ नवनवतिकोटिमिताः कनकदीनाराः पाटलिपुत्रमहीपतिना नन्देन | प्रीतिं न प्रकटीकरोति सुहृदि द्रव्यव्ययाशङ्कया भीतः भूमौ निहिता अद्यापि तिष्ठन्तीति प्रसिद्धिः. ६ दृढतरमतिनिबिडं प्रत्यपकारकारणभयान्नाकृष्यते सेवया । मिथ्या जल्पति निबद्धा मुष्टियन पक्षे,-दृढतरं निबद्धा मुष्टिः सर्यस्य. ७ कोशागारे निषण्णस्य स्थितस्य; पक्षे,-कोशे खगापिधाने वित्तमार्गणभयात्स्तुत्यापि न प्रीयते कीनाशो विभवव्ययव्यस्थितस्य. ८ स्वभावमलिनस्य. मलिनवेषत्वात् पक्षे,-कृष्णवर्णत्वात्. | तिकरत्रस्तः कथं प्राणिति ॥ ६० ॥ मत्वा सारं गुणानां ९ आकारत आकृत्या भेदः; पक्षे,-कृपणशब्देऽकारो वर्तते. कृपाणशब्द आकारो वतेते. एतावतैव भेदो भिन्नत्वम्, कृपाणः खलः- १ उद्यत्करुण चित्तं यस्य. २ केशरहितम्. ३ वृक्षाणाम्. १० समुद्रस्य. ११ वाडवाझेः. १२ मुखरोगः. १३ काकानाम्- ४ सत्वरम्. ५ कर्णमधुरम्. ६ लोहम्. ७ निद्रिता होत्थापनम् . १४ याचके. १५ कवितां करोति. १६ नम्रः
८ तीक्ष्णः. ९ घर्षणतः