________________
दुर्जननिन्दा
wwwwwwwwwww
सः । बालः पयसा दग्धो दध्यपि फूत्कृत्य भक्षयति ॥१२४॥ भिषकेऽकारणतां वृष्टिरनुभवति ॥ १४१ ॥ यद्वीक्ष्यते खविषधरतोऽप्यतिविषमः खल इति न मृषा वदन्ति वि- | लानां माहात्म्यं वापि दैवयोगेन । काकानामिव शौक्ल्यं द्वांसः । यदयं नकुलद्वेषी स कुलद्वेषी पुनः पिशुनः ॥१२५॥ तदपि हि न चिरादनाय ॥ १४२ ॥ यत्खलु खलमुखअतिमलिने कर्तव्ये भवति खलानामतीव निपुणा धीः । हुतवहविनिहितमपि शुद्धिमेव परमेति । तदनलशौचमिवांतिमिरे हि कौशिकानां रूपं प्रतिपद्यते दृष्टिः ॥ १२६ ॥ | शुकमिह लोके दुर्लभं प्रेम ॥ १४३ ॥ वंशावलम्बनं यद्यो लब्धोच्छायो नीचः प्रथमतरं स्वामिनं पराभवति । भूमिरजो विस्तारो गुणस्य या च नतिः । तज्जालस्य खलस्य च निजारथ्यादावुत्थापकमेव संवृणुते ॥ १२७ ॥ उपकृतमनेन सुप्तप्रणाशाय ॥ १४४ ॥ सुगृहीतमलिनपक्षा लँघसुहृदयमित्यसतामस्ति न क्वचिदपेक्षा । होतुः स्वहस्त- वः पेरभेदिनस्तीक्ष्णाः । पुरुषी अपि विशिखा अपि माश्रितमुद्वत्तोऽनिर्दहत्येव ॥ १२८ ॥ परवादे दशवदनः गुणच्युताः कस्य न भयाय ॥ १४५ ॥ खेकपोलेन पररन्ध्रनिरीक्षणे सहस्राक्षः । सद्वत्तवित्तहरणे बाहुसहस्रा- प्रकटीकृतं प्रमत्तत्वकारणं किमपि । द्विरदस्य दुर्जनस्य र्जुनः पिशुनः ॥१२९॥ परिशुद्धामपि वृत्तिं समाश्रितो दुर्जनः | च मदं चकारैव दानमपि ॥ १४६॥ संतापमोहकम्पापरान्व्यथते । पवनाशिनोऽपि भुजगाः परोपतापं न मुश्चन्ति न्संपादयितुं निहन्तुमपि जन्तून् । सखि दुर्जनस्य भूतिः ॥ १३० ॥ प्रेरयति परमनार्यः शक्तिविहीनोऽपि जगदभि- प्रसरति दूरं ज्वरस्येव ॥ १४७ ॥ अर्थग्रहणे न तथा द्रोहे । तेजयति शस्त्रधारां स्वयमसमर्था शिला छेत्तम् ॥१३१॥ व्यथयति कटुकूजितर्यथा पिशुनः । रुधिरादानादधिकं शिरसि निहितोऽपि नित्यं यत्नादपि सेवितो बेहुस्नेहैः । तरु- दुनोति कर्णे कुणन्मशकः ॥ १४८ ॥ क्षुद्रोद्भवस्य कटुतां णीकच इव नीचः कौटिल्यं नैव विजहाति ॥ १३२ ॥ व्योम्नि प्रकटयतो विदधतश्च मदमुच्चैः । मधुनोऽधमपुरुषस्य च स वासं कुरुते चित्र निर्माति सुन्दरं पवने । रचयति रेखाः गरिमा लधिमा च भेदाय ॥ १४९ ॥ त्यजति च गुणासलिले चरति खले यस्तु सत्कारम् ॥ १३३॥ अतिपेलवम- न्सुदूरं तनुमपि दोषं निरीक्ष्य गृह्णाति । मुक्त्वालंकृतकेशान् तिपरिमितवर्ण लघुतरमुदाहरति शठः । परमार्थतः स हृदयं यूकामिव वानरः पिशुनः ॥ १५० ॥ दोषालोकननिपुणाः वहति पुनः कालकूटघटितमिव ॥ १३४ ॥ मृद्धटवत्सुखभेद्यो | परुषगिरो दुर्जनाश्च घूकाश्च । दर्शनमपि भयजननं येषा
kःसंधानश्च दुर्जनो भवति । सुजनस्तु कनकघटवदुर्भेद्यश्चाशु- मनिमित्तपिशुनानाम् ॥ १५१ ॥ पिशुनत्वमेव विद्या परसंधेयः ॥ १३५ ॥ मृगमीनसज्जनानां तृणजलसंतोषविहित- | दूषणमेव भूषणं येषाम् । परदुःखमेव सौख्यं शिव शिव वृत्तीनाम् । लुब्धकधीवरपिशुना निष्कारणवैरिणो जगति | ते केन वेधसा सृष्टाः ॥ १५२ ॥ हस्त इव भूतिमलिनो ॥ १३६ ॥ रे खल तव खलु चरितं विदुषामग्रे विविच्य लङ्घयति यथा यथा खलः सुजनम् । दर्पणमिव तं कुरुते वक्ष्यामि । अथवालं पापात्मन् कृतया कथयापि ते हतया तथा तथा निर्मलच्छायम् ॥ १५३ ॥ अन्यस्य लगति ॥ १३७ ॥ विध्वस्तपरगुणानां भवति खलानामतीव मलिन- कर्णे जीवितमन्यस्य हरति बाण इव । हृदयं दुनोति त्वम् । अन्तरितशशिरुचामपि 'सलिलमुचां 'मेलिनिमाभ्य- पिशुनः कण्टक इव पादलग्नोऽपि ॥ १५४ ॥ स्वरसेन धिकः ॥१३८॥ परगुह्यगुप्तिनिपुणं गुणमयमखिलैः समीहि- | बनतां करमादाने कण्टकोत्करैस्तुदताम् । पिशुनानां पनतं नितराम् । 'ललिताम्बरमिव सज्जनमाखव इव दूषयन्ति सानां कोशाभोगोऽप्यविश्वास्यः ॥ १५५ ॥ वंशे घुण इव खलाः ॥ १३९ ॥ दूरस्थापितहृदयो गूंढरहस्यो निकामीशङ्कः । आश्लेषो बालानां भवति खलानां च संभेदः ॥१४० १ काकै लाने कृते वृष्टिर्न भवतीति वृद्धव्यवहारः. २ कुलस्य ; धर्मारम्भेऽप्यसतां परहिंसैव प्रयोजिका भवति । काकानाम
पक्षे,-वेणोः. ३ जन्यत्वम् ; पक्ष,-आश्रितत्वम्. ४ आधिक्यम् । पक्षे,-दैय॑म्. ५ पाण्डित्यशौर्यादेः. पक्षे, रज्जो.. ६ विश्वस्तनाशा
येत्यर्थः. ७ सम्यग्गृहीतो दुष्टानां पक्षोऽङ्गीकारो यैः; पक्षे,-झटिति १ फूत्कारं कृत्वा. २ नकुल-द्वेषी; पक्षे, न कुल द्वेषी. ३ अत्यन्त- निष्कासनानौंः. श्यामपक्षवन्त इत्यर्थः. ८ नीचाः; पक्षे,-अल्पमलदूषिते. ४ पूर्णा. ५ तमसि. ६ घूकानाम्. ७ व्यथां करोति. परिणामवन्तः. ९ परान्मेदयन्ति ते. अन्येषां परस्परभेदजननेन ८ वायुभक्षकाः. ९ बहुप्रकारैः स्नेहैः सुगन्धतैलादिभिः; पक्षे,-बह्वया | कलहप्रर्वतका इत्यर्थः पक्षे,-इतरच्छेदकारक. १० क्रूरकर्माण पक्षे,प्रोत्या. १० दुःखेन संधातुं शक्यः. ११ व्याधः. १२ निष्का- यथाश्रुतम्. ११ साधुत्वादिगुणहीनाः पक्षे,-ज्यायाश्युताः. १२ खस्य रणशत्रवः. १३ नाशिताः. १४ मेघानाम्. १५ मालिन्यम्. | गण्डस्थलेन प्रकटीकृतम्. दानस्य तत उत्पत्तेरिति भावः; पक्षे,१६ गुह्यगोपने निपुणम्. १७ तन्तुप्रचुरम् ; पक्षे, दयादाक्षिण्यादिप्र- | स्वमुखे नाभिहितम्. एवं मया दानं कृतमिति. १३ गुणगुणेति शब्द चुरम्. १८ मूल्यवद्वस्त्रमिव. १९ दूरे स्थापितं हृदयं येना पक्षे,-दूरे | कुर्वन्. १४ मधुमक्षिका; पक्षे,-नीचः. १५ रूक्षताम् ; पक्षे,-कटुस्थापितमन्तःकरणं येन. २० अन्तःकरणविषयीभूतम् ; पक्षे, मन्त्रादि. भाषिताम्. १६ उन्मादम् ; पक्षे,-गर्वम्. १७ सूक्ष्मम्, १८ दूषणानि; २१ भीतिः; पक्षे,-विश्वासाभावः
पक्षे,-रात्रिः. १९ मनोगतप्रयत्नाः पक्षे,-अन्तःसार. २० काष्ठकृमिः. ८ सु. र. भा.