________________
३८८
सुभाषितरत्नभाण्डागारम्
[ ७ प्रकरणम्
नीलोत्पलं कर्णे स्मरेणास्त्रं शरासवे । मयापि मरणे परिहस्यमानो मूलाङ्कुराद्यपि न जातु पुरस्करोति । व्यापत्सु चेतस्त्रयमेतत्समं कृतम् ॥ ४२६ ॥ धनक्षयः शिष्टगर्हा शास्त्रविटपी स फलं प्रसूय पुंसः किलैकपद एव सदाचारविवर्जनम् । ज्ञातिभिः पीडनं चैव द्यूतासक्तधियां लुनात्यलक्ष्मीम् ॥ ४४७ ॥ भैषज्यमेतदुःखस्य यदेतन्नामुनृणाम् ॥ ४२७ ॥ त्रासहेतोर्विनीतिस्तु क्रियते जीविता - चिन्तयेत् । चिन्त्यात्मानं हि न व्येति भूयश्चापि प्रवर्धते ॥ शया । पञ्चत्वं चेद्गमिष्यामि किं सिंहानुनयेन मे ॥ ४२८ ॥ ॥ ४४८ ॥ पुष्पं पुष्पं विचिन्वीत मूलच्छेदं न, कारयेत् । निर्दहति कुलशेषं ज्ञातीनां वैरसंभवः क्रोधः । वनमिव मालाकार इवारामे न यथाङ्गारकारकः || ४४९ ॥ भक्त घनपवनाहततरुवरसंघट्टसंभवो दहनः ॥ ४२९ ॥ पयोमुचः द्वेषो जडे प्रीतिः सुरुचिर्गुरुलङ्घने । मुखे कटुकता नित्यं परीतापं हरन्त्येव शरीरिणाम् । नन्वात्मलाभो महतां धनिनां ज्वरिणामिव ॥ ४५० ॥ यत्संग्रहो रत्नमहौषधीनां परदुःखोपशान्तये ॥ ४३० ॥ त्यजेद्धर्मे दयाहीनं विद्याहीनं करोति सर्वव्यसनावसानम् । त्यागेन तद्यस्य भवेन्नमोऽस्तु गुरुं त्यजेत् । त्यजेत्क्रोधमुखीं भार्यो निःस्नेहान्बान्धवांस्त्य- | चित्रप्रभावाय धनाय तस्मै ॥ ४५१ ॥ उपकारं करोम्यस्य जेत् ॥ ४३१ ॥ त्यजेत संचयांस्तस्मात्तज्जान्क्लेशान्सहेत ममाप्येष करिष्यति । अयं चापि प्रतीकारो रामसुग्रीववा । नहि संचयवान्कश्चिदृश्यते निरुपद्रवः ॥ ४३२ ॥ योरिव ॥ ४५२ ॥ महाबलान्पश्य महानुभावान्प्रशास्य नौका च खलजिह्वा च प्रतिकूलप्रवर्तिनी । प्रतारणाय भूमिं धनधान्यपूर्णाम् । राज्यानि हित्वा विपुलांच लोकानां दारुणा केन निर्मिता ॥ ४३३ ॥ तलवद्दृश्यते भोगान्गतान्नरेन्द्रान्वशमन्तकस्य ॥ ४५३ ॥ यथा व्योम खद्योतो हव्यवाडिव । न चैवास्ति तलं व्यखिरश्चन्दनभारवाही भारस्य वेत्ता न तु चन्दनस्य । एवं खद्योते न हुताशनः ॥ ४३४ ॥ नोपभोगो न वा दानं हि शास्त्राणि बहून्यधीत्य चार्थेषु मूढाः खरवहन्ति बन्धुना भरणं न वा । तथापि गुरुतां धत्ते नृणां संरक्षितं ॥ ४५४ ॥ फेनमात्रोपमे देहे जीवे शकुनिवत्स्थिते धनम् ॥ ४३५ ॥ द्वावेव कथितौ सद्भिः पन्थानौ वदतां अनित्ये प्रियसंवासे कथं स्वपिषि पुत्रक ॥ ४५५ ॥ यद् वर । अहिंसा चैव सत्यं च यत्र धर्मः प्रतिष्ठितः ॥ ४३६ विनाशो भूतानां दृश्यते कालचोदितः । तदा तृणोल्कया जायते जातरूपं वृत्तेन भद्रो व्यवहारेण प्रमाद्यन्ति नराः कालवशं गताः ॥ ४५६ ॥ प्रिया वा मधुरा साधुः । शूरो भयेष्वर्थकृच्छ्रेषु धीरः कृच्छ्रास्वापत्सु वा तु स्वाम्येष्वेव विराजते । श्रीरक्षणे प्रमाणं तु वाचः सुहृदश्चारयश्च ॥ ४३७॥ निर्गुणस्य हृतं रूपं दुःशीलस्य सुनयकर्कशाः ॥ ४५७ ॥ महादेवो देवः सरिदपि च
॥
हतं कुलम् । असिद्धस्य हता विद्या अभोगेन हतं धनम् | सैवामरसरिगुहा एवागारं वसनमपि ता एव हरितः ।
।
।
॥ ४३८॥ दोग्ध्री धान्यं हिरण्यं च मही राज्ञा सुरक्षिता सुहृद्वा कालोऽयं व्रतमिदमदैन्यत्रतमिदं कियद्वा वक्ष्यामो नित्यं खेभ्यः परेभ्यश्च तृप्ता माता यथा पयः ॥ ४३९ ॥ वटविटप एवास्तु दयिता ॥ ४५८ ॥ यथा तैलक्षयाद्दीपः मितं भुङ्क्ते संविभज्याश्रितेभ्यो मितं स्वपित्यमितं कर्म प्रहासमुपगच्छति । तथा कर्मक्षयाद्दैवं प्रहासमुपगच्छति कृत्वा । ददात्यमित्रेष्वभियाचितः स्वं तमात्मवन्तं ॥ ४५९ ॥ प्राप्य कार्य गरीयस्तु प्रियमुत्सृज्य प्रजहत्यनर्थाः ॥ ४४० ॥ यत्र सूक्तं दुरुक्तं च समं दूरतः । हितमेव हि बक्तव्यं सुहृदा मंत्रिणा सदा स्यान्मधुसूदन । न तत्र प्रलपेत्प्राज्ञो बधिरेष्विव गायकः ॥ ४६० ॥ मत्या परीक्ष्य मेधावी बुद्ध्या संपाद्य ॥ ४४१ ॥ भिषजो भेषजं कर्तु कस्मादिच्छन्ति रोगिणाम् चासकृत् । श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् यदि कालेन पच्यन्ते भेषजैः किं प्रयोजनम् ॥ ४४२ ॥ ॥ ४६१ ॥ यस्यां यस्यामवस्थायां यत्करोति शुभाशुभम् । मूर्खस्तु परिहर्तव्यः प्रत्यक्षो द्विपदः पशुः । भिनत्ति तस्यां तस्यामवस्थायां तत्फलं समुपाश्नुते ॥ ४६२ ॥ वाक्यशल्येन अदृशं कण्टको यथा ॥ ४४३ ॥ यत्रोदकं भर्तारं किल या नारी छायेवानुगता सदा । अनुगच्छति तत्र वसन्ति हंसास्तथैव शुष्कं परिवर्जयन्ति । न गच्छन्तं तिष्ठन्तं चानुतिष्ठति ॥ ४६३ ॥ महान्तमप्यर्थम - हंसतुल्येन नरेण भाव्यं पुनस्त्यजन्ते पुनराश्रयन्ते ॥ ४४४ ॥ धर्मयुक्तं यः संत्यजत्यनपाकृष्ट एव । सुखं सुदुःखान्यवमुच्य भूतानामपरः कश्चिद्धिंसायां सततोत्थितः । वञ्चनायां च शेते जीर्णो त्वचं सर्प इवावमुच्य ॥ ४६४ ॥ यस्य चित्तं लोकस्य स सुखेष्वेव जीर्यते ॥ ४४५ ॥ मृत्योर्वा द्रवीभूतं कृपया सर्वजन्तुषु । तस्य ज्ञानेन मोक्षेण किं गृहमेतद्वै या ग्रामे वसतो रतिः । देवानामेष वै गोष्ठो जटाभस्मलेपनैः ॥ ४६५ || मदरक्तस्य हंसस्य कोकिलस यदरण्यमिति श्रुतिः ॥ ४४६ ॥ यः सर्वकालमबुधैः | शिखण्डिनः । हरन्ति न तथा वाचो यथा साधु