________________
३१८
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
कूणति वेल्लति विवलति निमिषति विलोकयति तिर्यक् । तटग्राहिणं संसक्तोरुयुगं गृहीतजघनप्राकारमप्यन्ततः । अन्तर्नन्दति चुम्बितुमिच्छति नवपरिणया वधूः शयने द्रागेव श्लथबन्धमिन्दुवदना गाढावमर्दासहं विज्ञायात्यज॥ ३ ॥ भुजपञ्जरे गृहीता नवपरिणीता वरेण रहसि | दाशु काश्चनपटं व्रीडाकुलापि क्षणम् ॥ १७ ॥ कान्ते वधूः । तत्कालजालपतिता बालकुरङ्गीव वेपते नितराम् काचुलिकावलोकिनि कलावत्या नमन्त्या स्थितं तस्मिन्को॥४॥ असंमुखालोकनमाभिमुख्यं निषेध एवानुमतिप्रकारः। मलकाकुभाषिणि तया स्पन्दी निरुद्धोऽधरः । उत्थायाथ प्रत्युत्तरं मुद्रणमेव वाचो नवाङ्गनानां नव एव पन्थाः ॥५॥ करस्पृशि प्रियतमे यूनोनवे संगमे काञ्चीकूजितकैतवेन
चुम्बनेषु परिवर्तिताधरं हस्तरोधि रसनाविघट्टने । वि- मदनो द्यौःशान्तिमभ्यस्यति ॥ १८ ॥ इत्थं तल्पतलाधिनितेच्छमपि तस्य सर्वतो मन्मथेन्धनमभूद्वधूरतम् ॥ ६॥ रोहणमियं पर्णार्पणप्रक्रिया शय्याया वचनक्रमस्य दयितस्यैवंविरम नाथ विमुञ्च ममाञ्चलं शमय दीपमिमं समया सखीम् । विधाराधना । एवं केलिगृहोपदेहलि बलादानीयमाना इति नवोढवधूवचनैर्युवा मुदमगादधिकां सुरतादपि ॥ ७॥ मुहुश्चाटूक्तिप्रकरैश्चिरं नववधूरालीभिरध्याप्यते ॥ १९ ॥ नीवीदृढार्पितकरां निबिडीकृतोरुं व्रीडानतां तत इतो वदनं हरन्तीम् । आरोप्य वक्षसि सुखं परिरब्धुमेनां बालां |
सुरतकेलिकथनम् बलादभिलषामि न पारयामि ॥ ८ ॥ पटालग्ने पत्यौ नम- आस्तां दूरेण विश्लेषः प्रियामालिङ्गतो मम । खेदः किं यति मुखं जातविनया हठाश्लेषं वाञ्छत्यपहरति गात्राणि नु सरिन्नाथो रोमाञ्चः किं नु पर्वतः ॥ १॥ उग्ररूपं कुचनिभृतम् । न शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना द्वन्द्वं हारगङ्गाधरं तव । चन्द्रचूडं करिष्यामि कुरु तावह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ९॥ समा- दिगम्बरम् ॥ २ ॥ कान्ते कलितचोलान्ते दीपे वैरिणि कृष्टं वासः कथमपि हठात्पश्यति तदा क्रमादूरुद्वन्द्वं जरठ- दीप्यति । आसीदसितपद्माक्ष्याः पक्षो नयनमुद्रणम् ॥ ३ ॥ शरगौरं मृगदृशः । तया दृष्टिं दत्त्वा महति मणिदीपे ब्रह्मानन्दप्रचुरं किमपीदं नेति रतिषु वचनेन । श्रुतिसीमनिपुणया निरुद्धं हस्ताभ्यां झटिति निजनेत्रोत्पलयुगम् संगताक्षी मुग्धे सारङ्गमादिशसि ॥ ४ ॥ तव तन्वि तरुण॥१०॥ बलान्नीता पार्श्व मुखमभिमुखं नैव कुरुते धुनाना पुण्यादम्बरमणिमकरसंक्रमो जातः । अधिवेणि भवति मूर्धानं हरति बहुशश्चुम्बनविधिम् । हृदि न्यस्तं हस्तं नियमः फलमविलम्बेन भावि कामस्य ॥५॥ विधृताः क्षिपति गमनारोपितमना नवोढा वोढारं सुखयति च प्रियस्य केशाः कण्ठे लग्नं भुजे वलितम् । मज्जन्त्या रससंतापयति च ॥ ११ ॥ स्फुरद्रोमो दस्तरलतरताराकुल- सिन्धौ किं किं न कृतं तया सुदृशा ॥ ६ ॥ पृष्ठे कञ्चकदृशो भयोत्कम्पोत्तुङ्गस्तनयुगभरासङ्गसुभगः । अधीराश्या मुक्त्यै सुतनुरसव्यं प्रहिण्वती पाणिम् । हन्तुमिव चित्तगुञ्जन्मणिवलयदोर्वल्लिरचितः परीरम्भो मोदं जनयति च हरिणं यूनस्तूणादिवेषुमादत्ते ॥ ७ ॥ चारुनूपुररणत्कृतं रते संमोहयति च ॥ १२ ॥ अप्यौत्सुक्ये महति दयितप्रार्थ- कामिनां हरति मानसं यथा । नो तथा मधुरगीतवादितं नासु प्रतीपाः काङ्क्षन्त्योऽपि व्यतिकरसुख कातराः स्वाङ्ग- | केकिचातकपिकवना अपि ॥८॥ हेमकुम्भमिव तुङ्गदाने । आबाध्यन्ते न खलु मदनेनैव लब्धान्तरत्वादाबा- मुरोजं वल्लभे स्पृशति चोरवदस्याः । जाग्रति स्म सहसैव धन्ते मनसिजमपि क्षिप्तकालाः कुमायः ॥ १३ ॥ दृष्टा | तदानीं यामिका इव तनूरुहसंघाः ॥९॥ पाणिपल्लवदृष्टिमधो ददाति कुरुते नालापमाभाषिता शय्यायां परिवृत्य विधूननमन्तः सीत्कृतानि नयनार्धनिमेषाः । योषितां रह सि
लेङ्गिता वेपते । निर्यान्तीषु सखीषु वास- गद्गदवाचामत्रतामुपययुर्मदनस्य ॥ १० ॥ धैर्यमुल्बणभवनान्निर्गन्तुमेवेहते बाला वामतया प्रियस्य नितरां प्रीत्यै मनोभवभावा वामतां च वपुरर्पितवत्यः । व्रीडितं ललितनवोढाभवत् ॥ १४ ॥ अंसाकृष्टदुकूलया सरभसं गूढौ सौरतधास्तेिनिरेऽभिरुचितेषु तरुण्यः ॥ ११ ॥ पाणिभुजाभ्यां स्तनावाकृष्टे जघनांशुके कृतमधःसंसक्तमूरुद्वयम् । रोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः नाभीमूलनिबद्धचक्षुषि तया ब्रीडानताझ्या प्रिये दीपः स्म कुरुते करभोरुहारि शुष्करुदिते च सुखेऽपि ॥ १२ ॥ फूत्कृतिवातवेपितशिखः कर्णोत्पलेनाहतः ॥ १५ ॥ हस्तं वारणार्थपदगद्गदवाचामीग्रंया मुहुरपत्रपया च । कुर्वते कम्पवती रुणद्धि रशनाव्यापारलोलाङ्गुलिं हस्तौ खौ नयति स्म सुदृशामनुकूलं प्रातिकूलिकतयैव युवानः ॥ १३ ॥ स्तनावरणतामालिङ्ग्यमाना बलात् । पातुं पक्ष्मलचक्षुरु- अन्यकालपरिहार्यमजस्रं तद्वयेन विदधे द्वयमेव । धृष्टता नमयतः साचीकरोत्याननं व्याजेनाप्यभिलाषपूरणसुखं नि- रहसि भर्तृषु ताभिर्निर्दयत्वमितरैरबलासु ॥ १४ ॥ बाहुवर्तयत्येव मे ॥ १६ ॥ कण्ठाश्लेषिणमुन्नतस्तनभरश्रोणी- | पीडनकचग्रहणाभ्यामाहतेन नखदन्तनिपातैः । बोधितस्त