________________
२९४
सुभाषितरत्नभाण्डागारम्
[६ प्रकरणम्
चरणाय गहते वारि वारिरुहबद्धषटपदम् ॥१२॥ पश्य शिरः। अभवदतः परिणतिं शिथिलः परिमन्दसूर्यनयनो पश्चिमदिगन्तलम्बिना निर्मितं कथमिदं विवस्वता । दीर्घया दिवसः ॥ ३२॥ अपराह्नशीतलतरेण शनैरनिलेन लोलितप्रतिमया सरोम्भसां तापनीयमिव सेतुबन्धनम् ॥ १३॥ लताङ्गुलये । निलयाय शाखिन इवाह्वयते ददुराकुलाः उत्तरन्ति विनिकीर्य पल्वलं गाढपङ्कमतिवाहितातपाः । खगकलानि गिरः ॥ ३३॥ उपसंध्यमास्त तनु सानुमतः दंष्ट्रिणो वनवराहयूथपा दृष्टभङ्गुरबिसाङ्कुरा इव ॥ १४ ॥ शिखरेषु तत्क्षणमशीतरुचः । करजालमस्तसमयेऽपि सताएष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डलः । हीय- मुचितं खलूच्चतरमेत्य पदम् ॥ ३४ ॥ नवकुङ्कुमारुणपयोमानमहरत्ययातपं पीवरोरु पिबतीव बहिणः ॥ १५ ॥ धरया स्वकरावसक्तरुचिराम्बरया । अतिसक्तिमेत्य वरुणस्य पूर्वभागतिमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकतः । खं हृता- दिशा भृशमन्वरज्यदतुषारकरः ॥ ३५ ॥ गतवत्यराजत तपजलं विवस्वता भाति किंचिदिव शेषवत्सरः ॥ १६ ॥ जपाकुसुमस्तबकधुतौ दिनकरेऽवनतिम् । बहलानुरागकुरुआविशद्भिरुटजाङ्गणं मृगैमूलसेकसरसैश्च वृक्षकैः । आश्रमाः विन्ददलप्रतिबद्धमध्यमिव दिग्बलयम् ॥ ३६ ॥ द्रुतशातप्रविशदग्र्यधेनवो बिभ्रति श्रियमुदीरिताग्नयः ॥ १७ ॥ बद्ध- कुम्भनिभमंशुमतो वपुरर्धमग्नवपुषः पयसि । रुरुचे विरश्चिकोशमपि तिष्ठति क्षणं सावशेषविवरं कुशेशयम् । षट्पदाय नखभिन्नबृहज्जगदण्डकैकतरखण्डमिव ॥ ३७॥ अनुरागवसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥ १८ ॥ दूर- वन्तमपि लोचनयोर्दधतं वपुः सुखमतापकरम् । निरेकासयलग्नपरिमेयरश्मिना वारुणी दिगरुणेन भानुना । भाति दविपेतवसं वियदालयादपरदिग्गणिका ॥३८॥ अभितिग्मकेसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥ १९ ॥ रश्मि चिरमा विरमादवधानखिन्नमनिमेषतया । विगलसांध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् ।
न्मधुव्रतकुलाश्रुजलं न्यमिमीलदब्जनयनं नलिनी ॥ ३९ ॥ संपरायवसुधा सशोणितं मण्डलाग्रमिव तिर्यगुत्थितम् ॥२०॥
अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः । अवकोऽत्र भूमिवलये जनान्मुधा तापयन्सुचिरमेति संपदम् । वेदयन्निति दिनेन भानुमानाससाद चरमाचलं ततः ॥२१॥
सन्नतापमतमिस्रमभादपदोषतैव विगुणस्य गुणः ॥ ४० ॥ मध्यमोपलनिभे लसदंशावेकतश्च्युतिमुपेयुषि भानौ । द्यौरुवाह
रुचिधाग्नि भर्तरि भृशं विमलाः परलोकमभ्युपगते विविशुः । परिवृत्तिविलोलां हारयष्टिमिव वासरलक्ष्मीम् ॥ २२ ॥
ज्वलनं त्विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव अंशुपाणिभिरतीव पिपासुः पद्मजं मधु भृशं रसयित्वा ।
| पतिः ॥ ४१ ॥ महद्भिरोधैस्तमसामभिद्रुतो भयेऽप्यसंमूढक्षीबतामिव गतः क्षितिमेष्यल्लोहितं वपुरुवाह पतङ्गः ॥२३॥
| मतिभ्रमन्क्षितौ । प्रदीपवेषेण गृहे गृहे स्थितो विखण्ड्य मुक्तमूललघुरुज्झितपूर्वः पश्चिमे नभसि संभृतसान्द्रः । सामि देहं बहुधेव भास्करः ॥ ४२ ॥ अयमसौ गगनाङ्गणदीपमज्जति रवौ न विरेजे खिन्नजिह्म इव रश्मिसमूहः ॥ २४॥ |
| कस्तरलकालभुजंगशिखामणिः । क्षणविडम्बितवाडवविग्रहः कान्तदूत्य इव कुङ्कमताम्राः सायमण्डनमभि त्वरयन्त्यः । पतति वारिनिधौ विधुरो रविः ॥ ४३ ॥ अभिभूय सतामसादरं ददृशिरे वनिताभिः सौधजालपतिता रविभासः॥२५॥ वस्थितिं जडजेषु प्रतिपाद्य च श्रियम् । जगतीपरितापअग्रसानुषु नितान्तपिशङ्गैर्भूरुहान्मृदुकरैरवलम्ब्य । अस्त- कृत्कथं जलधौ नावपतेदसौ रविः ॥ ४४ ॥ परिपतति पयोशैलगहनं नु विवस्वानाविवेश जलधिं नु महीं नु ॥ २६ ॥ निधा पतङ्गः
|| निधौ पतङ्गः सरसिरहामुदरेषु मत्तभृङ्गः । उपवनतरुकोटरे आकुलश्चलपतत्रिकुलानामारवैरनुदितौषसरागः । आययाव- विहंगस्तरुणिजनेषु शनैः शनैरनङ्गः ॥ ४५ ॥ शुचिरिति हरिदश्वविपाण्डुस्तुल्यतां दिनमुखेन दिनान्तः ॥ २७ ॥ परितः प्रसिद्धिभाजि प्रकटिततेजसि दुर्जये कृशानौ । आस्थितः स्थगितवारिदपङ्ग्या संध्यया गगनपश्चिमभागः । निर्जवसुनिकुरम्बमस्तवेलाव्यतिकरवान्निदधे सरोजबन्धुः सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधेः श्रियमूहे ॥२८॥ ॥४६॥ जगदिव बहुलातपाभितप्तं जनयितुमद्य जलाभिषेकप्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । शीतम् । परिधृतरविशातकुम्भकुम्भा प्रचलति पश्चिमवारिधि संध्ययानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ २९ ॥ दिनश्रीः ॥ ४७ ॥ पतति रविरपूर्ववारिराशौ हृदि पथिकस्य अभितापसंपदमथोष्णरुचिनिजतेजसामसहमान इव । पयसि यथात्मभूर्हताशः । प्रसरति चरमां तमःप्ररोहः प्रतिपदमद्य प्रपित्सुरपराम्बुनिधेरधिरोढुमस्तगिरिमभ्यपतत् ॥ ३० ॥ यथा मनोविमोहः ॥ ४८ ॥ अस्तावलम्बिरविबिम्बतयोदगतया पुरः प्रतिगवाक्षमुखं दधती रतेन भृशमुत्सुकताम् । याद्रिचूडोन्मिषत्सकलचन्द्रतया च सायम् । संध्याप्रनृत्तमुहुरन्तरालमुवमस्तगिरेः सवितुश्च योषिदमिमीत दृशा
| १ प्रीतियुक्तम् ; पक्षे, रक्तिमान्वितम्. २ बहिनिष्कासयामास. ॥३१॥ विरलातपच्छविरनुष्णवपुः परितो विपाण्डु दधदभ्र
वन-३ अपेतं गतं वसु द्रविणं तेजश्च यस्मात्. ४ अपरदिगेव गणिका. १ अपूर्णे.
| ५ निजद्रव्यसमूहम् ; पक्षे,-किरणसमूहम्. ६ स्थापयामास. ७ सूर्यः,