________________
तरुणीपृथगवयववर्णनम्
mo
चकास्ति त्रिवलीतटे । लीना तिमिरलेखेव वदनेन्दोरगोचरे स्थिततारदारस्फुरत्प्रभाशैवलिनीजलेषु । लीनो मनोजद्विप ॥ २६३ ॥ स्वकीयं हृदयं भित्त्वा निर्गतौ यो पयोधरौ । एव तस्य व्यक्तौ न गण्डौ किमुरोजपिण्डौ ॥ २८२ ॥ हृदयस्थान्यदीयस्य भेदने का कृपा तयोः ॥ २६४ ॥ अल्प | सतां समालोकयतां विवेकान्हवींषि हुत्वा स्मरबाणवह्नौ । निर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि धत्ते स्तनः श्यामशिरोमिषेण तनूदरि त्र्यायुषभस्मबिन्दुम् भवत्याः स्तनमण्डलम् ॥ २६५ ॥ उच्छ्रसन्मण्डलप्रान्तरेख- ॥ २८३ ॥ नयननीरज किं भवता कृतं मुखशशी यदयं माबद्धकुड्मलम् । अपर्याप्तमुरो बुद्धेः शंसत्यस्याः स्तनद्वयम् रिपुराश्रितः । इति वचो वितरीतुमिवोन्मुखं वरतनोः स्तन॥ २६६ ॥ मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् । चक्रयुगं बभौ ॥ २८४ ॥ बदरामलकाम्रदाडिमानामपहृत्य इभकुम्भी भिनत्त्यस्याः कुचकुम्भनिभौ हरिः ॥ २६७ ॥ श्रियमुन्नतौ क्रमेण । अधुना हरणे कुचौ यतेते दयिते ते पटविघटितमपि कुचतटमकपटमनसः कुरङ्गनयनायाः। करिशावकुम्भलक्ष्म्याः ॥ २८५ ॥ कनकक्रमुकायितं पुरमणिभवमयूखपटलीपटलीनतया न सम्यगालोचि ॥२६८॥ स्तादथ पङ्केरुहकोरकायमाणम् । क्रमशः कलशायमानप्रतिपक्षो यदि वक्षोरुहपरिणाहः कुरङ्गनयनायाः । आकाश
मास्ते सुदृशो वक्षसि कस्य भागधेयम् ॥ २८६ ॥ अपि वासतपसः श्रीफल विफलस्तवायासः ॥२६९॥ चञ्चत्काञ्चन- तद्वपुषि प्रसपतागमितः कान्तिझरेरगाधताम् । स्मरयावनयोः शैलावस्या वक्षोरुहौ तन्व्याः । नो चेतावधिरूढा कथ- | खलु द्वयोः प्लवकुम्भा भवतः कुचावुभौ ॥ २८७ ॥ कलशे मनिमिषतां भजेत मे दृष्टिः ॥ २७० ॥ करतलयुगपरिणद्धे | निजहेतुदण्डजः किमु चक्रभ्रमिकारिता गुणः । स तदुच्चकुचकलशे कुङ्कमारुणे तस्याः । सिन्दूरिते करिपतेः कुम्भे | कुचौ भवन्प्रभाझरचक्रभ्रमिमातनोति यत् ॥ २८८ ॥ नक्षत्रमालेव ॥२७१॥ काठिन्यमङ्गैरखिलैर्निरस्तं कुचौ युवत्याः जम्बीरश्रियमतिलछ्य लीलयैव व्यानम्रीकृतकमनीयहेशरणं जगाम । अधः पतिष्याव इतीव भीत्या न शक्कतस्तावपि | मकुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल हातुमेतत् ॥२७२॥ दिवानिशं वारिणि कण्ठदने दिवाकरारा- कनकाचलेन सार्धम् ॥ २८९ ॥ शुकीचञ्चत्खातच्छवि धनमाचरन्ती । वक्षोजताप्य किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुज- | कलयुग यावनतरारयाशङ्कुक्षुण्ण मदनकारणः कुम्भयुगलम् । पङ्क्तिरेषा ॥ २७३ ॥ अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तन- | समुद्रं भोगायामृतकलशयुग्मं सुकृतिनः कुचद्वन्द्वं तन्व्या द्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य
नवनखपदाई विजयते ॥ २९० ॥ कुचावस्याः काममृणालसूत्रान्तरमप्यलभ्यम् ॥ २७४ ॥ किं नर्मदाया मम | द्विपकलभकुम्भाविति परे वदन्त्यन्ये वक्षःसरसि कमले सेयमस्या दृश्याभितो बाहुलतामृणाली । कुचौ किमुत्तस्थतु- काञ्चनघटौ । ममायं सिद्धान्तः स्फुरति मदनेन त्रिरन्तरीपे स्मरोष्मशुष्यत्तरवाल्यवारः ॥ २७५ ॥ तालं प्रभु जगतीं विनिर्जित्य न्युजीकृतमिव निजं दुन्दुभियुगम् स्वादनुकर्तुमेतावुत्थानसुस्थौ पतितं न तावत् । परं च | ॥ २९१ ॥ जम्बीरं वा कमलमुकुलं हेमगुच्छं यथेच्छं नाश्रित्य तरुं महान्तं कुचौ कृशाझ्याः स्वत एव तुङ्गौ माङ्गल्यं वा कलयतु जनो भूपतेर्मन्मथस्य । एतद्वन्द्वं ॥ २७६ ॥ एतत्कचस्पर्धितया घटस्य ख्यातस्य शास्त्रेषु कलयति मतिर्मामकीना नवीना केनाप्यस्या हृदि विनिनिदर्शनत्वम् । तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धनामा- हितं मन्मथानन्दकन्दम् ॥ २९२ ॥ पुष्पेषोरभिषेकहेमकजनि कुम्भकारः ॥ २७७॥ निःशङ्कसंकोचितपङ्कजोऽय-लशौ हारप्रभावाहिनीचक्राही मदनोन्मद्विपपतेः कुम्भौ मस्सामुदीतो मुखमिन्दुबिम्बः । चित्रं. तथापि स्तनकोक- | रतेः कन्दुकौ । कन्दौ बाहुमृणालिकायुगलयोर्लीलालतासयुग्मं न स्तोकमप्यश्चति विप्रयोगम् ॥ २७८ ॥ आभ्यां | कले नव्यौ रत्नसमुद्रको वहति सा लावण्यपूर्णौ स्तनौ कुचाभ्यामिभकुम्भयोः श्रीरादीयतेऽसावनयोः क्व ताभ्याम् । ॥ २९३ ॥ यूनां मोहमहाफलप्रसविनीं नाभ्यालवालोभयेन गोपायितमौक्तिकौ तौ प्रव्यक्तमुक्ताभरणाविमौ यत् | त्थितां सेक्तुं रोमलतां मुखामृतनिधेलावण्यनामामृतम् । ॥ २७९ ॥ कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ तौ तुल- | नेष्यन्सारणिकां विभज्य कृतवान्कूटद्वयं पार्श्वयोः पञ्चेषुयेत्कुचौ चेत् । सर्वे तदा श्रीफलमुन्मदिष्णु जातं वैटीम- | स्तदिदं पयोधरयुगं लोकाः समाचक्षते ॥ २९४ ॥ प्यधुना न लुब्धम् ॥ २८० ॥ मध्यं तनूकृत्य यदीदमीयं उद्भिन्नं किमिदं मनोभवनृपक्रीडारविन्दद्वयं सूते तत्कथवेधा न दध्यात्कमनीयमंशम् । केन स्तनौ संप्रति यौव- | मेकतः किल लसद्रोमावलीनालतः । चक्रद्वन्द्वमिदं नेऽस्याः सृजेदनन्यप्रतिमाङ्गयष्टेः ॥ २८१ ॥ तवोपकण्ठ- | क्षमं तदपि न स्थातुं मुखेन्दोः पुरो लावण्याम्बुनि
१ कण्ठप्रमाणे. २ सूर्याराधनम्. ३ लावण्यलेशं कपर्दिका च.
३४स.र.भा.
१ चक्रवाकौ. २ संपुटौः ३ पर्वतशिखरम्.