________________
१८६
सुभाषितरत्नभाण्डागारम्
[४ प्रकरणम्
भृन्नेश्वरो दोषानिष्टकरो न धर्मनिरतः कीलालपो नासुरः। ॥ १० ॥ नाथ मयूरो नृत्यति तुरगाननवक्षसः कथं नृत्यम् नृणां पृष्ठपलाशनो न पिशुनः शीघ्रंगमो नो हयः शश्वद्रात्रि- नहि कथयामि कलापिनमिह सुखलापी प्रिये कोऽस्ति ॥११॥ चरो न राक्षसगणः कोऽयं सखि ब्रूहि मे ॥ ३७ ॥ सर्व- | अक्षरमैत्रीभाजः सालंकारस्य चारुवृत्तस्य । किं ब्रूमो सखि यूनो खापहरो न तस्करगणो रक्षो न रक्ताशनः सो नैव बिले- नहि नहि सखि पद्यबन्धस्य ॥ १२॥ इह पुरोऽनिलकम्पितशयोऽखिलनिशाचारी न भूतोऽपि च । अन्तर्धानपटुर्न सिद्ध- | विग्रहा मिलति का न वनस्पतिना लता। स्मरसि किं सखि पुरुषो नाप्याशुगो मारुतस्तीक्ष्णास्यो न तु सायकस्तमिह ये कान्तरतोत्सवं नहि धनागमरीतिरुदाहृता ॥ १३ ॥ तन्वी जानन्ति ते पण्डिताः ॥३८॥ जाता शुद्धकुले जघान पितरं चारुपयोधरा सुवदना श्यामा मनोहारिणी नीता निष्करुणेन हत्वापि शुद्धा पुनः स्त्री चैषा वनिता पितैव सततं विश्वस्य या | केनचिदहो देशान्तरादागता । उत्सङ्गोचितया तया रहितया जीवनम् । सङ्गं प्राप्य पितामहेन जनकं प्रासूत या कन्यका | किं जीवनं प्रेक्षसे भिक्षो ते दयितास्ति किं नहि नहि प्राणसा सर्वैरपि वन्दिता क्षितितले सा नाम का नायिका ॥३९॥ | प्रिया तुम्बिका ॥१४॥ या पाणिग्रहलालिता सुसरला तन्वी
सुवंशोद्वा गौरी स्पर्शसुखावहा गुणवती नित्यं मनोहाअपहृतयः
| रिणी । सा केनापि हृता त्या विरहितो गन्तुं न शक्तोऽस्म्यहं
रे भिक्षो तव कामिनी नहि नहि प्राणप्रिया यष्टिका ॥१५॥ वदन्ती जारवृत्तान्तं पत्यौ धूर्ता सखीधिया । पतिं बुद्धा सखि ततः प्रबुद्धास्मीत्यपूरयत् ॥१॥ रुचिरस्वरवर्णपदा रसभाववती जगन्मनो हरति । तत्किं तरुणी नहि नहि वाणी
कूटानि बाणस्य मधुरशीलस्य ॥२॥ सीत्कारं शिक्षयति व्रणयत्यधरं। केशवं पतितं दृष्ट्वा द्रोणो हर्षमुपागतः । रुदन्ति तनोति रोमाश्चम् । नागरिकः किं मिलितो नहि नहि सखि | कौरवाः सर्वे हा केशव कथं गतः ॥१॥ पानीयं पातुमिच्छामि हैमैनः पवनः ॥ ३ ॥ काले पयोधराणामपतितया नैव । त्वत्तः कमललोचने । यदि दास्यसि नेच्छामि नो दास्यसि शक्यते स्थातुम् । उत्कण्ठितासि बाले नहि नहि सखि | पिबाम्यहम् ॥ २॥ विष भुव महाराज स्वजनैः परिपिच्छिलः पन्थाः ॥ ४ ॥ प्रहरति न पञ्चबाणः केवलमबले वारितः । विना केन' विना नाभ्यां कृष्णाजिनमकण्टकम् निमेषोऽपि । वर्षति परं न देवः क्षणदायी विप्रयोगं ते ॥५॥ ॥ ३ ॥ अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः । मधुरखना धृतोर्णा मण्याभरणा सुशोभना सुंदती । मत्स्क- सीदन्ति मम गात्राणि माघमा सेगवा इव ॥ ४ ॥ यस्य
धोचितदण्डा भिक्षो दयितास्ति किं न मे वीणा ॥ ६॥ राँगी षष्ठी चतुर्थी च विहस्य च विहाय च । अहं कथं द्वितीया भिनत्ति निद्रां तल्पं न जहाति निष्ठुरं दशति । चतुरे किं स्याद्वितीयाँ स्यामहं कथम् ॥ ५॥ समरे हेमरेखाङ्क प्राणेशो नहि नहि सखि मत्कुणव्रातः ॥ ७ ॥ आदौ गृहीत- बाणं मुञ्चति राघवे । सरावणोऽपि मुमुचे मध्येरीतिधरं पाणिः पश्चादारूढजघनकटिभागा। नखमुखलालनसुखदा सा शरम् ॥ ६॥ शिलार्पितपदद्वन्द्वा नासार्पितकरद्वया । अभूकिं रामास्ति नैव भोः पामा ॥ ८॥ नाथ विलोकय मेघं नहि द्यक्तस्तनी नारी कथमेतद्भविष्यति ॥ ७ ॥ सुवर्णस्य सुवेनहि पापं तवातिपुण्यायाः । नहि कथयामि पयोधरमपसारय कक्षुकीमुरसः ॥९॥ पञ्चदशीरजनिसमा तारामणिभूषणापि
१ मे उरः' इति पदच्छेद:. २ समीपे स्थातुं योग्ययाः पक्षे,
| अङ्कमारोढुं योग्यया. ३ विवाहः, पक्षे,-पाणी धारणम्. ४ कुलम् कोकिलवाक् । चन्द्रसमा गतवसना हस्तगता स्त्री न मे वीणा
पक्षे,-वेणुः. ५ जले. ६ मृतकम्. ७ कृष्णकाकः. ८ शृगाला: (३७, ३८) मत्कुण:- (३९) जलवृष्टिः. यतः सा शुद्धजलसमुदाय
| ९ यदि दासी असि नेच्छामि. नो दासी असि तदा पिबाम्यह मिति भूतमेघादुद्भय स्वजन्मना स्वोत्पादकं मेधं विनाशयति, तथापि स्वयं पदच्छेदः. १० विगतः षकारो यस्मात्. ११ ककारेण विना. शुद्धा स्वच्छजलास्ति. पितुरिव समस्तस्य जगतो जीवनं च भवति. १२ नकारद्वयरहितम्. १३ कृष्णाजिनम् . अत्र ककार-षकार नका. सूर्यकिरणैः समुद्रोदके शोषिते सति तस्मान्मेघोत्पत्तिर्भवतीति समुद्रो राणां निष्कासने 'क आजि अम्' इति स्थिते संधौ कृते राज्यम्'. मेघपिता. सा पूर्वोक्ता जलवृष्टिमेघस्य पित्रा स्वपितामहीभूतेन सागरेण | १४ शत्रुरहितम्. १५ 'माघमा कर्कटी प्रोक्ता तदपत्यानि सेगवाः' सह नथादिद्वारा संगमं प्राप्य तेन तज्जलं वर्धयित्वा पुनर्मंघोत्पत्तय | इत्युक्तेः कर्कटथा अपत्यानि यथा जन्मसमये तस्या अङ्गानि विदार्य एव हेतुर्भवतीति जनकं प्रासूतेत्यस्याभिप्रायः.
बहिर्यान्ति तद्वदिमे बाणा ममाङ्गानि विदारयन्तीत्यर्थः. १६ सहध१ हेमन्तसंबन्धी. २ पति विना पक्षे,-पतनाभावेन. ३ पछिलः.मिणी. १७ मध्यभागे रीतिः पित्तलं तद्विशिष्टम् ; पक्षे,-मध्ये ४ धृतोर्णा दिदशा पक्षे,-धृतोर्णावस्त्रा. ५ शोभना दन्ता यस्याःसारीकारविशिष्टं शरम्. शरीरमित्यर्थः. १८ 'अधस्तादारुणि शिला'. पक्षे,-हस्तिहन्तनिर्मितालंकारवती. ६ अनुरक्तः, पक्षे, रक्तवर्णः. | १९ 'नासा दारूपरि स्थितम्'. २० उज्वलवर्णस्य. २१ शोभना
कण्डूरोग.८ अम्बुदम् पक्षे,-मेऽपंपापम्. ९ मेघम् पक्षे, स्तनम् । वर्णा नामाक्षराणि यत्र तस्य.