________________
सामान्यराजप्रशंसा
१११
यितः । निःशेषद्युतिमण्डलव्ययवशादीषल्लभैरेष वा शेषः जयध्वजनवस्तम्भः प्रतापांशुमत्पूर्वा दिक्परिपन्थिभूपतिकेशमयः किमन्धतमसस्तोमैस्ततो निर्मितः ॥ २४६ ॥ महासंपन्मृगीवागुरा। उद्यत्पुण्यलतालवालमतनून्मत्तद्विपालाअस्सारिप्रकरः शरश्च नृपतेः संख्ये पतन्तावुभौ सीत्कारं च नकं यः श्रीकेलिनिकेतनं गुणमणिश्रेणी नवीनाकरः ॥२५६॥ न संमुखौ रचयतः कैम्पं च न प्राप्नुतः । तद्युक्तं न पुन- रत्नान्यम्बुधितोयगर्भमगमन्मेरुः सुराशिश्रिये स्वीयाङ्क निवृत्तिरुभयोर्जागर्ति यन्मुक्तयोरेकस्तत्र भिनत्ति मित्रमपर- कमलां निधाय विदधे निद्रां हरिनीरधौ । यस्मिन्दित्सति श्वामित्रमित्यद्भुतम् ॥ २४७ ॥ एतस्योन्नतसर्वकर्मकृति- भूरि दातरि नृणां भालस्थले दुर्लिपिं ब्रीडानम्रशिराः कमण्डनत्रैलोक्यचूडामणेः शंभुब्रह्मपुरंदरप्रभृतयः स्तुत्यै न शक्ता लुमयं जग्राह माष्टुं विधिः ॥ २५७ ॥ लक्ष्मीश्चेन्न सरस्वती यदि । देवः पन्नगनायको भगवती वाणी स्वयं तदुभयं यद्यस्ति नोदारता सा चैतत्रितयं भवेच्च कुहचित्युचेजडा सौन्दर्यस्य निरूपणे वद कथं शक्तो भवेन्मा- ण्यैरगण्यैरपि । सौजन्यं न विजृम्भते तदपि चेन्नास्तेऽवकुप्ता नवः ॥ २४८ ॥ अर्धे दानववैरिणा गिरिजयाप्यधैं मतिस्तत्सर्वं परमेश्वरस्य कृपया त्वय्येव संभाव्यते ॥२५८॥ हरस्याहृतं देवेत्थं भुवनत्रये स्मरहराभावे सेमुन्मीलति । शत्रूणां यमदण्डतां मृगदृशां कंदर्पकोर्दण्डतां गीर्वाणगुमगङ्गा सागरमम्बरं शशिकला शेषश्च पृथ्वीतलं सर्वज्ञ- भावमर्थिविदुषां मध्ये त्रयाणामिति । आश्चर्य मनुजेन्द्ररत्न त्वमधीश्वरत्वमगमत्त्वां मां च भिक्षाटनम् ॥ २४९॥ भवतो याहुदण्डद्वयं नानात्वं गतमेकमेव जगतां मध्ये अन्यास्ता गुणरत्नरोहणभुवो धन्या मृदन्यैव सा संभाराः त्रयाणामिति ॥२५९॥ रक्तेनैव विलोचनेन करुणारत्नाकरण खलु तेऽन्य एव विधिना यैरेव सृष्टो युवा । श्रीमत्कान्ति- त्वया दृश्यन्ते नरदेवरत्न सुहृदां विद्वेषिणो नो नृपाः । जुषां द्विषां करतलास्त्रीणां नितम्बस्थलाद्दष्टे यत्र पतन्ति किं सिक्ताः प्रथमं सुधाभिरभवन्दावानलैः किं परैः पूर्व मूढमनसामस्त्राणि वस्त्राणि च ॥ २५० ॥ यदृष्टोऽसि तदा पल्लविताः कुतः किमपरे भस्मत्वमासादितम् ॥ २६० ॥ ललाटपतितपासप्रहारो युधि स्फीतासृक्स्रुतिपाटलीकृतपु- या लाक्षावलयानि बाहुयुगले कण्ठे च काचनजं मन्यन्ते रोभागः परान्दारयन् । तेषां दुःसदकामदेहदहनप्रोद्भतनेत्रा- बहुभूषणानि वनिता दीनद्विजानां पुरा । ता माणिक्यञ्चलज्वालालीभरभासुरे पुररिपावस्तं गतं कौतुकम् ॥ २५१॥ चितानि हेमवलयान्युज्झन्ति मुक्तास्रजं यद्भारादहुदानशीलयेऽणुत्वं मनसि स्वके विवृणुते रीत्या कयापि स्फुटं काणा- नृपते त्वत्त्यागलीलायितम् ॥ २६१ ॥ मेरुर्दुरगतो हिमादाचरणस्य तत्समुचितं मन्ये प्रतिक्ष्माभृताम् । न्यायाभि- लयगिरिः प्रालेयरूपोऽभवच्चन्द्रे श्रीसहजेऽपि याचकभयाज्ञतमोऽपि यत्प्रथयसे चित्ते महत्त्वं निजे मीमांसामतपक्ष- क्षीणत्वमुन्मीलति । कौपीनं कृतवान्हरोऽपि भगवान्विष्णुपातत इदं मन्ये त्वयाङ्गीकृतम् ॥ २५२ ॥ ये लब्धाश्रय- जलं सेवते वारां राशिरपेयतामुपगतः को नाम दातुं मायतः फलभृतं कुर्वन्ति किंचिद्गुणं वार्धी वारिमुचो न क्षमः ॥ २६२ ॥ कल्याणं भवतां यशः प्रसरतां धर्मः कस्य विदितास्ते कर्ममीमांसकाः । आलोच्यैव निराश्रयान्फ- सदा वर्धतां संपत्तिः प्रथतां प्रजा प्रणमतां शत्रुक्षयो जायलभरैः संबन्धतः सद्गुणाश्रीमद्राम तवाद्भुतं पुनरिदं मीमां- ताम् । वाक्यं संवदतां वपुः प्रभवतां लक्ष्मीपतिः प्रीयतासकत्वं स्तुमः ॥२५३ ॥ त्रैलोक्याभयलग्नकेन भवता | मायुस्ते शरदां शतं विजयतां दानाय दीर्घायुषे ॥ २६३ ॥ वीरेण विस्मारितः सज्जीभूतमुहूर्तमण्डलधनुःपाण्डित्यमा- | दृष्दैवाङ्कशमुद्रया निगडितो दारिद्यदन्तावलो वाचा सुन्दखण्डलः । किं चाजस्रमखार्पितेन हविषा संफुल्लमांसोल्लस- रयार्चयां मम कृतो गङ्गावगाहोत्सवः । अभ्युत्थाननमसर्वाङ्गीणवलीविलुप्तनयनव्यूहः कथं वर्तते ॥ २५४ ॥ स्कियार्धघटनैर्मानोऽपि दानोत्तरो लीलेयं भवता वयं तु कल्पक्षोणिरुहोऽयमित्यनुदिनं भूमीसुरैर्भाव्यसे कामोऽसा- | विदुषां मूर्धानमध्यासिताः ॥ २६४ ॥ पद्मा सम्मनि केशविति कामिनीभिरभितश्चित्ते चिरं चिन्त्यसे । श्रीनारायण वस्य गहने रत्नानि रत्नाकरे हेमाद्रिर्हिमसानुना व्यवहितः एव केवलमिति प्रेम्णा श्रिया ध्यायसे त्वं कालोऽयमिति | स्वर्गे सुराणां तरुः। जम्बुद्वीपधरासु भूमिपतयो जाम्बूप्रतिक्षितिधरैरेकोऽप्यनेकात्मभृत् ॥ २५५ ॥ नीतिस्त्रीमुकुरो नदैर्दुमदास्त्वं तावत्सकलाप्तयेऽसि सुलभो भाग्यैर्द्विजाना
मिह ॥ २६५ ॥ राजन्नभ्युदयोऽस्तु जीव शरदा सायं १ सुलभैः. २ युगपत् . ३ दुःखाभावात्; पक्षे,-निर्गत्यभावात् . शतं तेऽरयो रोगैर्यान्तु लयं यशःशशधरः काष्ठासु देदीप्य४ भयाभावात्; पक्ष,-दुष्प्रयोगाभावात्. ५ अगमादिति भावः पक्षे,-प्रत्यक्षादिति भावः. ६ संसारादित्यर्थः; पक्षे, चापादिः ताम् । शिष्टान्पाहि बुधान्नय प्रणतिमिर्देयर्थिनां खं सदा ७ सूर्यम्, पक्षे, यथाश्रुतम्. ८ हरिणा हरिहरात्मकस्यैकस्य विग्रहस्य प्रसिद्धेः. ९ प्रकाशमाने. १० पर्वतविशेषः.
१ आलानकं गजबन्धनस्तम्भः.२ दयासागरेण.