SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ शतोपरि अष्ट कोटी टीका एषा रम्या. मनोहरा हृदयालादकरा विद्वज्जनमनश्चमत्कारकारणरुपा च। ___ आशासे विद्वान् मुनिरन्यान् अपि जैनशासनस्थ न्यायग्रन्थान् स्वकरे गृहीत्वाऽतिकर्कशतर्कशास्त्रनिकषरुपनव्यन्यायामृतेनाभिषिच्य जगति मोक्षमार्गप्रस्थित तर्कानुसारिसाधकवृन्दम्लायमानकमलवनाय सूर्यातिशायी महिमावान् भवेत्... अनन्त तीर्थंकर गणधर सुविहिताचार्याणामाशिषवर्षा सदैव सत्कृत्यकरणैकनिबद्धचेतसामुपरि वर्तते एव हि । संदेहनिष्ठप्रतियोगितानिरूपकाभावनिष्ठाभावत्वनिष्ठावच्छेदकता विशिष्टनिरूपिततावदवच्छिन्नतावदाधेयतानिष्ठनिरूपकतानिरूपित निरूपिततावदाधारवानहम् । वैशिष्टयञ्च स्वनिरूपितत्व-स्वनिष्ठ निरूपकतानिरूपितनिरूपिततावत्त्व - स्वनिरूपितनिरूपितत्ववत्त्वान्यतमसम्बन्धेन । इति शुभं भूयाच्छ्रीसङ्घस्य । तपागच्छाधिराजश्रीप्रेम भुवनभानुजयघोषजितेन्द्रसूरि शिष्य २७५ दीक्षा दानेश्वरी आ. श्री गुणरत्नसूरिशिष्यलव आचार्यरश्मिरत्नसूरिः 3 : ता. २-११-२००९ साबरमती (गुज.)
SR No.002343
Book TitleGudhamrutlila
Original Sutra AuthorN/A
AuthorRajdharmvijay
PublisherShrutgyan Sanskar Pith
Publication Year
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy