SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ तर्कालङ्काराः अवच्छेद्यावच्छेदकभाव इति गदाधर भट्टाचार्याः । (इति पारिभाषिक सर्वस्वे ।) प्रकारता 1 निरुपित' 1 निष्ठ जलम् अवच्छिन्न अभिन्न समानाधिकरण • विशेष्यता घटः प्रकारता निरुपित > विशेष्यता वद् भूतलम् जलनिष्ठप्रकारतानिरूपितघटनिष्ठविशेष्यतासमानाधिकरण प्रकारतानिरूपितविशेष्यतावद्भूतलम् इति प्राचीनाः । जलनिष्ठ प्रकारतानिरूपितघटनिष्ठविशेष्यताऽभिन्नप्रकारतानिरूपितविशेष्यतावद् भूतलम् यद्वा जलनिष्ठप्रकारतानिरूपितघटनिष्ठप्रकारतानिरूपित विशेष्यतावद् भूतलमिति जगदीशतर्कालङ्कारमतम् । जलनिष्ठप्रकारता निरूपितघटनिष्ठविशेष्यत्वावच्छिन्नप्रकारतानिरूपितविशेष्यतावद् भूतलमिति गदाधर भट्टाचार्याः । अनया रीत्या यदि ग्रन्थस्थ सर्वेऽपि शाब्दबोधाः विद्यालिप्सुभिः चित्ररूपेण परावर्त्त्याध्ययनविषयीक्रियेरन् तदाऽस्खलिता गतिः स्यात् । क्रियतां पुरुषार्थः नात्र संशयः । शिवास्ते पन्थानः । व्याप्तिपञ्चकस्य लक्षण परिष्कारमय एष ग्रन्थः । विविध परिष्कारै ग्रन्थस्य तीक्ष्णशेमुषी गम्यत्वं प्रख्यापितं टीकानुवादकृद्विद्वन्मुनिवरेण ।
SR No.002343
Book TitleGudhamrutlila
Original Sutra AuthorN/A
AuthorRajdharmvijay
PublisherShrutgyan Sanskar Pith
Publication Year
Total Pages208
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy