SearchBrowseAboutContactDonate
Page Preview
Page 727
Loading...
Download File
Download File
Page Text
________________ न्यायमञ्जरी पत्तिः । अथानर्थकक्रम सिर्देशयुक्तमिति व्याख्यायते, तथाऽपि नियमानुपनार्थरहितवर्णोच्चारणमेव प्रकृतानुपयोगान्निरर्थकमेव ; वर्णक्रम निर्देशस्यापि च क्वचित्प्रकरणे सार्थकता दृश्यत एव प्रत्या हारवत् ॥ वतिपक्षं तु भवति विप्रदर्शनमेतत्; किन्त्वर्थान्तरेणैव गतार्थत्वात् पृथङन वक्तव्यम् 11 694 [ उक्ताक्षेपसमाधानम् ] अत्रोच्यते - मतुपा, वतिना वाऽभिधेयशून्यत्वमात्रमंत्र विवक्षितम् । अभिधेयशून्यं वचो निरर्थकमित्युक्तमिति भवति । एष एव चार्थान्तरा दस्य विशेषः । तत्राभिधेयस्य भावेऽपि प्रकृतानुपयोगः । इहत्वभिधेयमेव नास्तीति यत्र वचित्प्रकरणवशेन वर्णक्रमनिर्देशस्यापि सार्थकता ; न त दिहोदाहरणम् ॥ उदाहरणं यदि स्फुटं पृच्छसि न कुप्यसि चेत्, तद्भवदीयं सर्वमेव वचनमिहोदाहरणम् । * सौगतदर्शने शब्दानामर्थासंस्पशित्वात्, स्वलक्षणे तेषामप्रवृत्तेः । अपोहस्य चातितुच्छत्वात् सर्वं तदभिधानं नरर्थकम् ॥ › 1 [ बौद्धास्सर्वेऽपि न दूग्या: ] +अत एव चोन्मत्तप्रलापिनः शाक्यभिक्षवोऽपि परिशुद्ध' वृत्तय: परलोकयाथार्थ्यदर्शिनः शौचाचारव्यवहारेषु अबाह्याः महान्तो विद्वांसस्ते * नेदं केवलहास्यवचनम्, वस्तुस्थितिकथनमपीति प्रदर्शयति – सौगतदर्शन इत्यादिना ॥ + अत एव - अस्योन्मत्तप्रलापत्वाभावादेव ॥ 1 त-ख, घ, च, ज, 2 बोघिन - ख
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy