________________
१.५ सर्गः] हीरसौभाग्यम् । नद्यस्वरित चलन्ति । स्त्रियोऽपि पतिमिलनाथ खरिता अत्युत्सुकाश्च भवन्ति । पुनः किंभूताः । प्रोत्कण्ठिताः प्रकर्षेण उत्कृष्टः कण्ट: उपकण्ठः संनिधानं संजात आसाम उभौ कण्ठौ पानीयपूर्णी मंजातावासामिति प्रोत्कण्ठिताः कण्ठादूर्वमूढा वा । कण्ठो ध्वनौ संनिधाने ग्रीवायां मदनदुमे' इत्यनेकार्थः । तथा प्रकर्षेणोत्कण्ठा औत्सुक्यं भ. र्तृसंगमे जातमासाम् । पुनः किं कुर्वतीः । सरसीजानि विविधकमलानि तैः कृत्वा भूषा शोभा यासाम् । पक्षे पद्मानामुपलक्षणात्कुसुमानां भूषा हारादिमाभरणानि यासाम् । अथ वा कमलकुसुमानि हाररूपाणि तथा भूषा विविधाभरणानि यासाम् । 'भावोऽभिप्रायवस्तुनोः । खभावजन्मसत्तात्मक्रियालीलाविभूतिषु ॥ चेष्टायोन्योर्बुधे जन्तौ शृङ्गारादेश्व कारणे । शब्दवृत्तिहेतौ च' इत्यनेकार्थः ॥
शशाङ्ककरसंगमक्षरदमन्दपाथःप्लवैः
क्वचिद्विधुमणीमयः कलयति स्म सालः श्रियम् । प्रचण्डतरचण्डरुकिरणतापसंतापितः
प्रतिक्षिपति वामृतैः प्रविदधन्निजेनाप्लवम् ॥ ७२ ॥ क्वचित्कुत्रापि शत्रुजये विधुमणीमयश्चन्द्रकान्तरत्नघटितः साल: प्राकारः श्रियं शोभां कलयति धत्ते । कैः । शशाङ्कस्य चन्द्रस्य कराणां किरणानां संगमेन संपर्केण क्षरतां निःसरताममन्दानां भूयसां पाथसां पानीयानां प्लवैः पूरैः कृता । उत्प्रेक्ष्यतेप्रचण्डतरेण अतिशयेन तीवेण चण्डरुचः सूर्यस्य किरणानां ज्योतिषां तापेनोष्मणा संतापितो व्याकुलीकृतः सन् प्रतिक्षिपं रात्री रात्री प्रति अमृतैनोरैः कृला निजेनात्मना आप्लवं स्नानं प्रविदधत् कुर्वन्निव ॥ लीलायमानान्निजमौलिदेशे केशानिवोच्चैःप्रसरत्पयोदान् । ●पायतीवाप्तनिकेतधूपधूमैविलासीव स सिद्धशैलः ॥ ७३ ॥
स त्रिजगद्विख्यातः सिद्धशैलः शत्रुजयादिः निजस्यात्मनो मौलिदेशे शिरःस्थानीयशिखराप्रभागे लीलायमानान् लीलयाचरतो विभ्रमं भजन्तः क्रीडया आचरतो वा केशानिव कुन्तलानिव मस्तकोपरि शोभां बिभ्रतः उच्चैरूर्व प्रसरतो विस्तारं प्राप्नुवतः पयोदान् जलधरान् । उत्प्रेक्ष्यते-आप्तानामर्हतां निकेतेषु गृहेषु प्रासादेवियर्थः । उत्क्षिप्यमानागुरुवातधूपानां धूमैः कृत्वा धूपायतीव । सुगन्धीकरोतीव । क इव । विलासीव । यथा ख्यादिभोगासक्तत्वेन विलासवान् पुमान् कृष्णागुरुप्रमुखधूपधूमैनिजकेशान्सुरभयति ॥
अर्काशुसंपर्किपतङ्गकान्ताभितोविनिष्पातिहुताशहेतिभिः । मणीविहाराः प्रणयन्ति यस्मिन्पञ्चाग्मिकष्टं वचनापि योगिवत् ॥७॥ यस्मिन्विमलाचले क्वचनापि कुत्रचिदपि प्रदेशे मणीनामन्तःसंहन्धार्ककान्तमा