________________
काव्यमाला ।
भूभुजा साहिना इत्यमुना प्रकारेण ऊचे कध्यते स्म । इति किम् । हे श्रीसूरयः, यूयं सु अतिशयेन दूरभुवः दविष्ठस्थानाद्गन्धारपुरान्मदाकरणवशात्समेताः इह पादावधारिताः । के इव । भाखत्करा इव । यथा सूर्यकिरणा अतिदूराद्दशाधिकाष्टयोजनशतस्थायुकार्कमण्डलादायान्ति । अथ वा गमनानन्तरं मया प्रदीयमानं दन्तिनो मदोदुरगन्धसिन्धुराः, हया जात्यानेकजातीयोत्तुङ्गतुरंगमाः, हेम स्वर्णम्, तत्प्रमुखं तदादिकं किंचिन्न गृह्णीत नादध्वम् । तेन कारणेन किमपि स्वविधेयमात्मीयकार्य प्रसाद्य प्रसत्रीभूय कथयित्वा एषोऽहं कृतार्थपदवीं कृतकृत्यतां प्राप्यो लम्भयितव्यः ॥
सम्यग्विमृश्य गुरुणा निजभूमिभर्तु
रामुष्मिकैहिकसुखप्रतिभूभविष्णुः । क्षीराब्धिसूनुरिव पर्युषणाष्टसंख्य
घस्रेष्वमारिमवनीरमणाद्ययाचे ॥ १८९ ॥ गुरुणा हीरविजयसूरिणा सम्यक् चित्तावधानदानपूर्वक विचारयित्वा अवनीरमणादकब्वरसाहिपार्थात्पर्युषणायाः सांवत्सरिकपर्वणः वामेता अष्टसंख्या प्रमाणं येषां तेऽष्टसंख्या घस्रा वासरास्तेषु अमारिं जगजीवाभयप्रदानं ययाचे अभ्यर्थयामासे । का इव । क्षीराब्धिसूनुरिव । यथा केनचित्पुंसा वदान्यनृपपार्थात्पाथोधिनन्दना श्रीर्याच्यते । किं लक्षणाममारिम् । निजस्य सूरेरात्मनः भूमिभर्तुरकब्बरस्यात्मनश्च आमुष्मिकं ख.
र्गापवर्गभवं तथा ऐहिकं पुत्रकलत्रधनधान्यमाण्डलीकसार्वभौमादिपदवीसंभवं च य. त्सुखे साते तयोः प्रतिभूभविष्णुः साक्षिणीभवनशीला ॥
उद्वेलिताखिलशरीरिकृपापयोधी
न्प्रेक्ष्य प्रभून्हृदि चमत्कृतिमादधानः । चत्वार्यहान्युपरि सन्तु भवढ्तानां
चूलावदत्र मम तं नृप इत्यवादीत् ॥ १९० ॥ नृपः साहिस्तं सूरि प्रति इत्यवादीत् इदं वदति स्म । इति किम् । हे प्रभों, भव. द्भिर्वृतानां श्रीमद्याचितानो पर्युषणाष्टदिनानामुपरि अधिकानि मम पुण्यार्थ चत्वारि अहानि दिनानि सन्तु भवन्तु । किंवत् । चूलावत् । यथा दशवैकालिकादिकानां केषांचिच्छास्त्राणामुपरि चूंला भवति, यथा वा सप्तदशसहस्रयोजनप्रमाणलवणसमुद्रजला. नामुपरिष्टाजलशिखा जायते, तथैवते वासराः श्रीमतेभ्यो दिवसेभ्योऽभ्यधिका भूयासुः । नृपः किं कुर्वाणः । वेलां कूलभूमीमतिकान्त उद्वेल उत्कण्ठः । उद्वेलता संजाता अस्मिन्नित्युद्वेलितः । अखिलानां समग्राणां शरीरिणां जलस्थलाम्बरचारिणां प्राणिनामुपरि कृपा दयोदयः तद्रूपः पयोधिः समुद्रो येषां तादृशान्प्रभून हीरसूरीन्प्रेक्ष्य दृष्टा चमत्कृतिं यत्र तत्राप्येतेषां केवलं सर्वप्राणिषु करुणापरिणाम एव तदहो