________________
११ सर्गः]
हीरसौभाग्यम् ।
उत्प्रेक्षे वा-वाचः सुधाया अमृतस्य वयस्यः सख्य इव । किं कृत्वा । इत्यमुना प्रकारेण निगद्य साहे. पुरः कथयित्वा विश्रान्तयोर्मानमाधाय स्थितयोः एतयोर्दूतयोस्तां पूर्वप्रातणदितां गिरं वाणी श्रोत्रयोः खश्रवणयोरेव वर्मनोर्गियोरध्वनीनां पान्यीं प्रणीय ॥
घनैरायुगपूर्तिभिश्च प्रजानां प्रचेतम्तया कोशसंपूरणैश्च । भजन्तेऽनुकुला प्रवृत्ति दिगीशाः प्रवाहा इवावारपारप्रियाणाम् ॥१४॥ हे दूतो, दिगीशाश्चत्वारोऽपि हरिन्महेन्द्राः मम मनोरुचितां ममाभिलषिता वा प्रकर्षण वृत्ति वर्तनम् । व्यापारमिति यावत् । भजन्ते श्रयन्ति । ममानुकूलीकरणाथै प्रयतन्ते । कैः कृत्वा : घनैरिन्दो मेघवर्षण: । 'जानामि त्वां प्रवर कृति)पुरुषं कामरूपं 'मघोनः' इति मेघदूतकाव्ये । 'इन्द्रादिष्टो मेघो वर्षति' इति श्रुतिश्च । च पुनरायुरापूर्तिभिः यमः प्रजानां ममापत्यानां सकललोकानामावुषो जीवितकालस्य आ सामस्त्येन पूर्तिभिः संपूरप्पैचानदायुजर्जीवितप्रदानैः । अर्धायुष्कं कमपि न यमो गृहातीत्यर्थः । च पुनः प्रजा प्रकृतीनां प्रचेतस्तया प्रकृष्टचित्तत्वेन साधुवृतितया वरुणः । प्रजानामित्युभयत्रापि लाला घण्टान्यायेन संबध्यते । च पुनमें मम कोशानां भाण्डागाराणां रत्नवर्णरजता. दीनां संपूरणैः पूरणीकरणैर्भरणैर्धनदः । के इव । प्रवाहा इव । यथा अंवारपारप्रियाणां पयोराशिपत्नीनामोघाः कूलं तटमनु लक्षीकृत्य प्रवृत्ति प्रवर्तनं प्रसरणं गमनं भजन्ते गच्छन्ति ॥
नृपनि मालेव दः ममाज्ञा पुरोगैरिवाभावि भूपैः प्रतीपैः । अहं देववत्संस्तुतस्तापसाद्यैस्ततस्तैर्ममास्ते न किंचिद्विधेयम् ॥ १५ ॥ हे दूतौ, यस्माद्धेतोः नृपैरन्यराजभिर्मालेव पुष्पदामवन्मूर्ध्नि खमस्तके मदाज्ञा मम शासनं दधे धृता । पुनः प्रतीपैः भूपैः प्रतिपक्षक्षोणीन्द्रर्मम पुरोन: पदातिभिरिवाभावे भूतं बभूवे । पुनस्तापसाद्यैः परित्राजकप्रमुखैरहं देववनिजाभीष्टदेवतेव संस्तुतः । ततः कारणात्तैयुष्मत्प्रोक्तप्रतीपनृपतितापसादिभिर्मम किंचित्किमापे विधेयं कार्य नास्ते न विद्यते ॥ इति दूतप्रोतलोकपालादिषु कृत्याभावकथनम् ॥ पुनः प्रस्तुतं वक्तिपुरे लाटलक्ष्मीललामायमाने प्रतीरेऽम्वुधेः किं नु गन्धारनानि । प्रभावैर्भुवं भासयन्हीरसूरीश्वरः साधुधर्मस्तनुमानिवास्ते ॥ १६ ॥ हे दुटी, किंतु एतत्कृत्यमास्ते । अम्बुधेः नमुद्रस्य प्रतीरे तटे गन्धार इति नामाभिधा यस तादृशे पुरे नगरे हीरसूरीश्वरः धीहीरविजयसूरिपुरंदर आस्ते विद्यते । किंभूते पुरे । लाट इति नाम मण्डलस्य 'लाडदेश' इति प्रसिद्धस्य लक्ष्याः धिया अल्ललाटपट्टे ललामायमाने तिलकवदाचरिते । हीरसूरिः किं कुर्वन् । प्रभावैर्माहात्म्यैः प्रतापैर्वा । 'सप्रभावः प्रभाववत्' इति हैम्याम् । भुवं भूमीमण्डलं भासयन् शोभां