________________
३४८.
काव्यमाला।
बभासे शुशुभे, मन्ये इत्युत्प्रेक्षायाम् । उत्प्रेक्ष्यते अथवा जघनस्थलशोभाविषये अहमेवं मन्ये विचारयामि यत्खस्यात्मनो विलासवत्या रत्या पत्न्या सह रिरंसया रन्तुमिच्छया सुरतादिविविधक्रीडाविलासकरणार्थ सुमनःशरेण कुसुमबाणेन मनोभवेन कृतेन देवशक्त्या वयं विनिर्मितेन विनोदविधायिना क्रीडानिर्माणसमीहोत्पादकेन जाम्बूनदस्य जात्यकाञ्चनस्य मन्दिरेण सदनेनेव ॥
भस्मीकृतं धूर्जटिनाक्षिलक्ष्यीकृत्य प्रसूनध्वजजीवितेशम् । मा हन्तुमामेष इतीव रत्या गुप्तं गृहं यजघनं व्यधायि ॥ ४३ ॥ रत्या स्मरपत्न्या यजघनं देव्याः कटेरप्रभाग: 'पेडू' इति प्रसिद्धं गुप्तं छन्नं पर. . लोचनागोचरं गृहं व्यधायि स्थानं चक्रे । किं कृत्वा । धूर्जटिना शंभुना भस्मीकृतं नि . जातिकोपप्रज्वलल्ललाटलोचनानलज्वालावलीभिर्चालितं भस्मावशेषीकृतं प्रसूनध्वजो . मदनः । 'प्रद्युम्नः श्रीनन्दनश्च कन्दर्पः पुष्पकेतनः' इति हैम्याम् । 'केतुः पताका केतनं' ध्वजः' इति ध्वजनामानि हैम्याम् , यथा पुष्पकेतनस्तथा प्रसूनध्वज इति, स एव जी- . वितेशः खप्राणनाथो भर्ता स्मरस्तमक्ष्णोः खनेत्रयोर्लक्ष्वं दृश्यम् । खदृग्गोचरमित्यर्थः । कृत्वा । व्यालोक्येत्यर्थः । तत्रोत्प्रेक्ष्यते-इति हेतोरिव । इति किम् । यदेष धूर्जटिः स्मरशत्रुत्वान्मां स्मरपत्नी मा हन्तुं मा व्यापादयतात् ॥ इति जघनम् ॥
तीथोधिभतुमेतदेवतायाश्चकास्ति लक्ष्म्याप्रतिमो नितम्बः । मोघीकृतेषूमखजिहिषन्तं जेतुं धृतं चक्रमिव स्मरेण ॥ ४४ ॥ तीर्थस्य चातुर्वर्ण्यस्य संघस्याधिभर्ता खामी नायकः जिनो महावीरस्तस्य यन्मतं शासनं तस्य देवता अधिष्ठायिका देवी तस्या लक्ष्म्या शोभया कृत्वा अप्रतिमः न वि. द्यते प्रतिमा प्रतिरूपं सदृशं वस्तु यस्य स नितम्ब आरोहः कटीपृष्ठप्रदेशः । 'नितम्बारोही स्त्रीकट्याः पश्चाजघनमग्रतः' इति हैम्याम् । चकास्ति शोभते । उत्प्रेक्ष्यते-मो. घीकृता निष्फला विहिता इषवो बाणा येन तादृशो यो मखजित् मखनामा कश्चिदानवविशेषस्तस्य जित् जेता एतावता ईश्वरः स एव द्विषन् प्रत्यर्थी तं जेतुं स्मरेण कामेन धृतं धारितमङ्गीकृतं चक्रमायुधविशेष इव । नितम्बस्य चक्रोपमानम् । यथा-'रोमावलीदण्डनितम्बचक्रे' इति नैषधे । तथा—'पृथुवर्तुलतनितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया । विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम् ॥' इत्यपि नैषधे ॥
यदङ्गरङ्गन्नवराजधानीनिवासिनः श्रीसुतभूविवोढुः । स्फुटीभवत्पुष्परथस्य शङ्के रथाङ्गमेतत्रिदशीनितम्बः ॥ ४५ ॥ त्रिदश्याः शासनदेव्या नितम्बो विभातीति संबन्धः । उत्प्रेक्ष्यते-यस्या देवताया . अङ्गं शरीरं तदेव रङ्गन्ती जङ्गमा नवा राजधानी स्कन्धावारो मूर्धाभिषिक्तनिवासनगरी तत्र निवसतीत्येवंशीलो यः श्रीसुतो लक्ष्मीनन्दनो मदनः स एव भूविवोढा धरणीरमणस्तस्य पुष्परथस्य क्रीडाकरणोचितशताङ्गस्य । 'सक्रीडार्थः पुष्परथः' इति हैम्याम् ।