________________
१६२.
काव्यमाला।
देवस्य मूर्ति प्रतिमा प्रत्यतिष्ठत्प्रतिष्ठितवान् । किंभूतां मूर्तिम् । दृशोऽर्थाद्भव्यनेत्राण्येव पान्था इतस्ततः भ्रमणशीलत्वात्पथिकाः तेषां वृत्तिर्वर्तनमाजीविका यत्रातिप्रहाददातृत्वात् विश्रामस्थानम् । पुनः किंभूताम् । कृतो निर्मितः पुण्यस्य सुकृतस्य पाकः फलप्रदानाभि मुखता यया । उत्प्रेक्ष्यते-सत्रशालां किमु दानशालामिव । कीदृशी । दृग्वत् पर्यटनकारिण: पान्था मार्गचारिणः तेषां वृत्तिराजीविका यस्याम् । पुनः किंभूताम् । कृतः कल्पितः पुण्यः पवित्रः सम्यक् पाक: अन्नादिसंस्कारो यस्याम् ॥ इति वृद्ध देवसूरिः ॥
प्रद्योतनाहप्रभुणाप्यमुष्य पढें परं वैभवमाबभार । त्रैलोक्यलक्ष्मीतिलकायितेन पितुः स्वपुत्रेण यथान्ववायः ॥ ६९ ॥ अपि पुनरमुष्य श्रीवृद्धदेवसूरिशक्रस्य पट्टः प्रद्योतन इत्याह्वा नाम यस्य तादृशेन प्रभुणा सूरीन्द्रेण कृत्वा परं प्रकृष्टं वैभवं शोभामावभार धत्ते स्म । यथा पितुस्तातस्याः न्ववायो वंशः म्वपुत्रेण निजनन्दनेन खस्य पितुरेव पुत्रेणेति । औरसेनेत्यसूचि । परमां श्रियं बिभर्ति । प्रद्योतनसूरिणा पुत्रेण च किंभूतेन । त्रैलोक्यस्य भुवनत्रयस्य लक्ष्म्याः श्रियस्तिलकवद्विशेषक इवाचरितेन । 'तस्तरात्मगुणयेन त्रिलोक्यास्तिलकायितम्' इति चम्पूकथायाम् ॥
प्रबोधयन्भव्यसरोजराजी संशोषयन्दर्नयकर्दमांश्च । दोषोदयं निर्दलयन्महस्वी प्रद्योतनोऽन्यः किमभूद्भवोऽयम् ॥ ७० ॥ अयं प्रद्योतनसूरिः भुवः पृथिव्या अन्यो व्योमापेक्षया अपरः प्रद्योतनः सूर्यः अ. भूत् संजातः । किंभूतः । भव्या: प्राणिन एव सरोजराज्यः कमलमालान्ताः प्रबोधयन् सम्यक्त्वशालिनः सृजन् । पुन: किंभूतः । दुर्नया मिथ्यादृश एव पदास्तान् शोषयन् विरलयन् मूलादुच्छिन्दन् वा। पुनः किंभूतः । दोषाणामपगुणानामुदयमाविभीवं निदल यन् विध्वंसयन् मूलतोऽपि निवारयन् । पुनः. किंभूतः । महखी । 'पडिरूवो तैअस्सी' इत्युपदेशमालावचनात् । तेजस्वी परवादिभिरसह्यः । सूर्योऽपि भव्याः खाभिमता मैत्र्यात्पद्मपसीविकाशयति, तथा दुष्टो नयो जनादियातनासंचारलक्षणो येषां ताक् जम्वालान् शोषं नयति, तथा दोषाणां रात्रीणामुदयं निर्दलयति । तथा महखी प्रतापवांश्च भवति । ‘स राशिरासीन्महसां महोज्वलः' इति नैषधे । महसां भूयसः प्रतापानां राशिरिव राशिरिति तद्वृत्तिः ॥ इति प्रद्योतनसूरिः ॥ धिया जयंश्चित्रशिंखण्डिसूनुं गङ्गातरङ्गायितवाग्विलासः ।
श्रीमानदेवः पदमेतदीयं सभ्यः सभास्थानमिवाध्युवास ॥ ७१ ॥ श्रिया विशिष्टशोभया युक्तो मानदेवनामा सूरिः एतदीयं प्रद्योतनसूरिसंवन्धि पद पट्टमध्युवासाश्रितवान् । किं कुर्वन् । धिया प्रतिभाप्राग्भारेण चित्रशिखण्डिनां सप्तर्षीणां सूनुं पुत्रं बृहस्पतिम् । सप्तर्षयश्चित्रशिखण्डिन:' तथा 'जीवश्चित्रशिखण्डिजः' इति है. म्याम् । तथा 'विचित्रवाक् चित्रशिखण्डिनन्दनः' इति नैषधे । जयन् पराभवन् ।