________________
३ सर्गः] - हीरसौभाग्यम् ।।
दम्भोलिभूषणभरोद्भवदंशुचाप___ चंक्राङ्कितेन पयसा परिपूरितेन । आदीयते किमु समुन्नमता चकोर
चक्षुःपयोधरयुगेन पयोधरश्रीः ॥ २३ ॥ चकोरी चकोरश्च चकोरौं । 'पुमान् स्त्रिया' स्त्रिया सहोतो पुमान् शिष्यते न स्वी इति प्रक्रियासूत्रेण चकोरौ 'तयोश्चक्षुषी इव रके चक्षुषी नेत्रे यस्यास्तस्याः । पयोधरयुगेन स्तनद्वन्द्वेन । किमूत्प्रेक्ष्यते। पयोधराणां जलवाहानां मेघानां श्री लक्ष्मी: शोभा वा आदीयते किमु गृह्यते इव । किंभूतेन पयोधरयुगेन । दम्भोलीनां वज्ररत्नानामाभरणानां भराद्वन्दादुद्भवन्तः प्रकटाः जायमाना ये निःसरन्तो वा अंशवः किरणास्तैः । अथोत् प्रारब्धेन चापचक्रेण धनुर्मण्डलेन अङ्कितेन कलितेन । 'उल्लसन्मयूखमञ्जरीरचितेन्द्रचापचक्राण्याभरणानि' इति चम्पूकथायाम् । तथा 'वृता विभूषामणिरश्मिकार्मुकैः' इति नैषधेऽपि । पुनः किंभूतेन । सं सम्यक् संमीचीनं यथा स्यात्तथा उन्नमता उच्चैर्भव. ता उन्नतीभवता च । पुनः किंभूतेन । पयसा स्तन्येन पानीयेन च परि सामम्त्येन पूरितेन भृतेन ॥ इति कपोलतनादिपाण्डिमा स्तनयोः पयःपूर्णत्वं च ॥
संपूर्णचन्द्रवदना प्रसवोन्मुखत्वं
पूर्णेऽथ गर्भसमये बिभरांबभूव । . वर्षाभिमुख्यमुपकण्ठवितिष्ठमान- . . ज्येष्ठोन्मुखीकृतजनाम्बुदमण्डलीव ॥ २४ ॥ अथ सार्धसप्तदिनाधिकनवसांसपूर्णीभवनोत्तरं संपूर्णः षोडशकलाकलितः पूर्णिमासंबन्धी । चेदेकयापि कलया यत्रेन्दु_नः स्यात्सा तिथिरनुमितिरित्युच्यते । 'कलाहीने त्वनुमितिः' इति हैमीवचनात् । पूर्णिमायामेव संपूर्णश्चन्द्रः स्यादतः संपूर्णचन्द्रवदनेति। तेन पूर्णिमायामभ्युदितो यश्चन्द्रस्तद्वद्वदनं वक्रं यस्याः पार्वणेन्दुमुखी सा नाथी गर्भस्य समये काले पूर्णे परिपूर्तिभावं प्राप्ते सति सार्धसप्तदिनाधिकनवसु मासेषु संपूर्णीभूतेषु सत्सु प्रसवस्य संतानजननस्य उन्मुखतां बिभरांवभूव धारयामास दधाति स्म । केव । अम्बुदमण्डलीव । यथा मेघमाला कादाम्बनी वर्षणं वर्षः वृष्टिस्तत्याभिमुख्यं वर्षणसंमुखतां धत्ते । किंभूता सा कादम्बिनी च । उपकण्ठे समोपे वितिष्ठमानाः स्थितिं कुर्वाणा ज्येष्ठाः कुलवृद्धत्रियो ज्येष्टमासश्च यस्याः । पुनः केंभूता! उन्मुखीभूता गर्भानुभावावगतलोकोत्तरप्रभावसंतानावलोकनार्थमुत्कण्ठीकृता उच्चमुखाश्च कृताः । वर्षाकाले हि लोका उन्मुखीभूय मेघागम विलोकन्ते । यथा बम्पूकथायाम्'तिरस्कृतशशाकान्तिकलापोच्चमुखमण्डलाः' । अथ तटिप्पनकम्-त्रियः वर्षाश्च किंभूताः । तिरस्कृतः शशाइस्य कान्तिकलाप: शोभासमुदायो येन तादृशमुनमुन्नतं
१३