________________
३ सर्गः . होरसौभाग्यम् । तमिक्षुशिशं बालरसालप्ररोहम् । 'क्षुः सादसालोऽसिपत्रकः' इति हैम्याम् । 'रसाल इक्षी चते च' इत्यनेकार्थः । 'पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुहिम्भः' इति ने पथे । तं धारयन्ती भी सुषमामासादयति इति सर्वत्र योज्यम् ॥ पुनः केव । शक्तिरिद । यथा शुक्तिका रसोद्भवं मौक्तिकम् । पुनः केव । घनावलीव । यथा मेघमाला अम्ब जलम् । पुनः केव । शैवलिनीशवेलेव । यथा समुद्रवेला माणिक्य. राजा रत्नमण्डलीम् । पुनः केव । विज्ञसभेव । यथा विज्ञानां पण्डितानां सभा समाजः श्रेणी वा विद्यानां विशेषं रहस्यमुपनिषदं वा । 'ब्राह्मीय दौर्जनी संसद्धन्दनीया समेखला' इति चम्पूकथायाम् । पुनः केव । प्रामादभूमिरिद । यथा प्रासादस्य जैनविहारस्य भूमिः गर्भागारक्षोणी आप्तस्थाहतो बिम्ब प्रतिमाम् । बाहुल्येऽपि मूलनायकस्यैवैक्येनैकमेवाप्तबिम्बमिति । पुन: केव । शमीव। यथा शमी 'खेजडी'नामातरुर्वायुसखं कृशानुम् ॥ पुनः केव । रक्ताङ्गपङ्गिरिव । यथा विद्रुममालिका कृष्णलतायाः 'कालीवेलि' इति प्रसिद्धायाः प्ररोहमङ्करम् । पुनः केव । आत्रेयदृष्टिरिव । यथा अत्रेर्मुनिविशेषस्येयमात्रेयी सा चासो दृष्टिश्च । अत्रिनामतापससंबन्धिनी दृक 1 औषधीनां वल्लभं विधम् । 'विधुरविहग्ज:' इति हैम्याम् । 'अथ नयनसमुत्थं ज्योतिरत्रेरिव द्यौः' इति रघौ । 'अत्रिजातस्य या मूर्तिः शशिनः सजनस्य च' इति चम्पूकथायाम् । पुनः केव। धात्रीव । यथा भूमिनिधानम् । पुन: केव । शैलगुहेव । यथा गिरिकन्दरा केसरिणं सिंहम् । पुनः केव । कंसारिनाभिकजकोशकुटीव । यथा कंसारेः कृष्णस्य नाभिस्तत्रोद्भुतं यत्कर्ज कमलं तस्य कोशः कुनलं स एव कुटी पर्णतृणाच्छादितसदनं सा शंभु ब्रह्माणम् ! 'शंभुर्ब्रह्माईतोः शिवे' । 'नारावर्णनाभ्यम्भोरुहकुहरकुटीमधिशयानस्य' इति चम्पूकथायाम् । प्रागुक्तमस्ति । नाभिभवत्वेनेयमुपमा । 'नाभिपद्मात्मभूरपि' इति हैम्याम् ॥ इति गर्भाधानम् ॥
एकातपत्रमिह. यत्तनुजो विधाता
साम्राज्यमिन्दुविशदं जिनशासनस्य । शीतांशुमण्डलमितीव सितातपत्री
कर्तुं स्वमूर्धनि तया स्पृहयांबभूवे ॥ ५ ॥ तया नाथीदेव्या स्वमूर्धनि निजमस्तके । उत्प्रेक्ष्यते । इति हेतोः शीतांशुमण्डलं चन्द्रविम्बं सितातपत्रीकर्तुः श्वेतच्छत्रं विधातुं स्पृहयांबभूवे आचकाङ्के । इति किम् । यत्तनुजो यस्यास्तनुजः पुत्रो जिनशासनस्य इह भूमण्डले एकमद्वितीयमातपत्रं छत्रं विधाता करिष्यतीति । किंभूतम् । इन्दुविशदं चन्द्रकलोज्ज्वलम् ॥
प्रेम्णा गुणाननुगुणीकृतवेणुवीणा
एणीदृशः सुमनसामदसीयसूनोः । गास्यन्ति ताभिरिति कीव(?)तया विधातुं
सौहार्दमम्बुजशा हृदि काम्यते स्म ॥ ६ ॥