SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ श्री अनन्तजिनस्तुतिः [३] अन्वय – रसितम् गमनाय उच्चतुरम् अथवा - गमनाय रसितमुच्चतुरम् अंसितम् उच्चतुरङ्गमनायकम् इता, काञ्चनकान्तिः, करैः धृतधनुः फलका सिशरा अच्युता कं दिशतु । " અ—મધુર અવાજને કરતા ચાલવા માટે ઘણા ચતુર અથવા ચાલવા માટે અવાજ કરવામાં હવાળા અને ચતુર, કાળા, સુંદર ઘેાડાના નાયક ઉપર બેઠેલી, સુવણુ જેવી કાન્તિવાળી, હાથવડે ધારણ કરાયા છે ધનુષ્ય લક, તલવાર અને માણુ જેણીવડે એવી, અચ્યુતાदेवी सुमने बतावो ('आयो ) समास उच्चतुरम् - उत्कृष्टः चतुरः - उच्चतुरः, तम् - उच्चतुरम् । (प्रादित. पु.) रसितमुच्चतम् - रसिते मुद् यस्य सः - रसितमुद्, ( व्य. ब. बी. ) रसितमुच्चासौ चतुरश्व-रसितमुच्चतुरः, तम् - रसितमुच्चतुरम् । (वि. ऊभ. क. ) काञ्चनकान्तिः काञ्चनस्य कान्तिः इव कान्तिः यस्याः सा - काञ्चनकान्तिः । ( उपमानोपमेय. ब. बी. ) । धृतधनुः फलकासिशरा - धनुश्च फलकं च असिश्च शरश्वधनुः फलका सिशराः, ( इ. द्व.) धृताः धनुः फलका सिशराः यया सा धृतधनुः फलकासिशरा । ( स. ब. श्री. ) असितम् — न सित: - असितः तम् - असितम् । ( न. त. पु.) " उच्चतुरङ्गमनायकम् — तुरं गच्छति तुरङ्गमः, 'नाम्नो गमः ' '५।१।१३१....ख, ( उप . त . पु.) तुरङ्गमानां नायक : - तुरङ्गमनायकः, ( ष. त. पु.) उच्चश्च सः तुरङ्गमनायकश्च - उच्चतुरङ्गमनायकः । तम् — उच्चतुरङ्गमनायकम् । ( वि. पू. क . )
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy