SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ [८२] श्री शोभनस्तुतिचतुर्विशतिका समास परमतापद्-परेषां मतम्-परमतम् , (प. त. पु.) परमतानाम् आपद्-परमतापद् । (प. त. पु.) अमानसजन्मनःप्रियपदम्--नास्ति मानं येषां तानि-अमानानि, (न. ब. बी.) मनसः प्रियाणि-मनःप्रियाणि, (प. त. पु.), अमानानि सजन्ति मनःप्रियाणि पदानि यस्मिन् तद्-अमानसजन्मनःप्रियपदम् । (स.व. व. बी.) जिनपते:-जिनानां पतिः-जिनपतिः, तस्य-जिनपत्तेः (प.त.पु.) अस्तजगत्त्रयीपरमतापदमानसजन्मनः-त्रयः प्रकाशः यस्याःत्रयी, 'द्वित्रिभ्यामयड्०' ७।१।१५२...अयद् , जगतां त्रयी-जगत्त्रयी, (ष. त. पु.) परमश्चासौ तापश्च-परमतापः, 'सन्महत्' ३।१।१०७... (वि. पू. क.) परमतापं ददाति-परमतापदः, 'आतोडो०' ५।१।७६.... ड, (उप. त. पु.) जगत्त्रय्याः परमतापदः - जगत्त्रयीपरमतापदः, (प. त. पु.) मानसात् जन्म यस्य सः-मानसजन्मा, (व्य. य. बी.) अस्तः जगत्त्रयीपरमतापदः मानसजन्मा येन सः - अस्तजगत्त्रयी परमतापद - मानसजन्मा, तस्य - अस्तजगत्त्रयीपरमतापदमानसजन्मनः । ( स. बहु. व. ब्रो.)। रसितमुच्चतुरं गमनाय कं, दिशतु काञ्चनकान्तिरिताऽच्युता । धृतधनुःफलकासिशरा करै रसितमुच्चतुरङ्गमनायकम् ॥४॥५६॥
SR No.002249
Book TitlePani Piyush Payasvini
Original Sutra AuthorN/A
AuthorRamyarenu
PublisherOmkar Sahitya Nidhi
Publication Year1992
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy