SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ श्री पद्मावत्यष्टकम [१२१ भगवती कराली महाकराली ॐ महामोह २ संमोहनायं महाविद्य जंभय २ स्तम्भय२ मोहयर मूर्छय२ क्लेदय२ आकर्षय२ पातयर हुनरे संमोहिनी एं द्रीं श्रीं हौं प्रागच्छ करालो स्वाहा । एषा विद्या निरन्तर द्वादशसहस्रकरजापेन सिद्धयति मोहिनी विद्या प्राँ क्रौं ह्री अजिते २ आगच्छ ह्रीं स्वाहा ॐनमो जंभे मोहे थभे भिनी स्वाहा ।२।। ॐ नमो भगवती गङ्गादेवी कालिकादेवी आह्वाननं । ॐ महामोहे स्वाहा । ॐ नमो चण्डिकायै गवाहिप्रवृत्ताय महामोहाय योगमुखी योगेश्वरी महामाये चारु२ चारुणी महाहरिहरभूतप्रिये स्वः स्वार्थ नृणातिस्वय जिह्वाग्रे सर्वलोकानां' पुष्प मुरु२ दर्शयर साधय२ स्वाहा । हस्ताकर्षिणी:- नदी ह्रद तडागे वा, प्राकाशे चन्द्रमण्डले । खङ्ग दी । 'शखायां वा, अगुष्ठे दर्पणे तथा ॥१॥ अर्य शुभाशुभं कथयति । ॐनमो चण्डव अपाणये महायज्ञसेनाधिपतये वज्रको वा दंष्ट्रोत्कट भैरवाय एतद्यथा--ॐनमो अमृतकुण्डलो अमुफ खाहिर वल२. तृष्णर बन्ध२ गञ्ज र सर्वविघ्नौघविनाशकाय महागणपति . अमुकस्य जीवहराय स्वाहा । शत्र... षणमन्त्रः ॐनमो भगवति रक्त चामण्डे मत्प्रजापाले कट२ आकर्षय२ ममोपरिचित्त भवेत फल पुष्पं यस्य हस्ते हस्ते ददामि स शीघ्रमागच्छतु स्वाहा । वश्याकर्षण· वज्रपाणिमन्त्रेण विशेषणं क्रियते तस्य सहस्र जापः कराभ्यां श(मि)तपुष्पाणां सिद्धिर्भवति । प्रथम तावत्करन्यासः। ॐ ठः ठः ठः कराभ्यां शोधनीयं । पश्चात नांगुलिना प्रत्येकं शोधन काय तदनन्तरं क्ष पादाभ्यां क्षां हृदये स्वाहा। क्षीं शिरसे स्वाहा क्ष ज्वलितांश खाये बौषट् क्षौं कवचाय वषट् हु भु बाहुभ्यां स्वाहा क्षं स्कन्धाभ्यां स्वाहा क्ष नेत्राय वषट क्षौं कर्णाय वषट क्षनेत्राय स्वाहा क्षः अस्त्राय स्वाहा। हदुदशदिशानां रक्षां करोति । ॐ ह्रीं बाहुबली
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy