SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ १२०] मन्त्रकल्प संग्रह व्यं भ्रां भ्री भ्रू भ्रौं भ्रः श्रव२ श्रावय२ टम्ल्व्यूं यः प्रेषय २ छेदय २ विद्वेषय२ स्म्ल्यू स्राँ स्यां स्त्री स्रौं सः मम रक्षा रक्ष २ परमन्त्रं क्षोभय २ छेद२ छेदय २ भिंदर भेदय २ सर्वयन्धान, स्फोटय २ भं भं व्यू भ्रां भ्री भनौं भ्रः नामय २ रतम्भय २ दृवरू य २ खाय २ म्ल्यू प्रां प्रीं प्रौं प्रः ग्रीवां भंजय २ मोहय २ म्व्यू त्रां त्री गौं त्रः त्रासय २ नाशय २ क्षोभय २ सर्वाङ्गस्था स्थोभय २ चल २ चालय, २ भ्रम २ भ्रामय २ धूनय २ कम्पय २ प्राकम्पय २ विकम्पय २ स्तम्भय २ गमनं स्तम्भय २ सर्वमतान् प्रमईय २ सघदिशिः बन्धय २ सर्वविघ्नान् छेदय २ निकृन्तय २ सर्वदुष्टान् ग्राहय २ सर्वयन्त्रान् स्फोटय २ सर्वशृखलान् त्रोटय २ मोटयं२ सर्वदुष्टानाकर्षय २ ह्म यूं ह्रां ह्रीं ह्रह्रौं ह्रः श न्ति कुरु २ तुष्टि कुरु २ स्वस्ति कुरु २ ॐ आँ को ह्रीं ह्रौं'पद्मावती प्रागच्छ २ सर्व भयं मम रक्ष २ सर्व सिद्धि कुरु २ सर्वरोगं नाशय २ किन्नरकिम्पुरुषगरुडगान्धर्वयक्षराक्षसभूतप्रेतपिशाचवेतालरेवतीदुर्गाचण्डीकुष्माण्डीनो डाकिनी बन्धं सरयः २ सर्वशाकिनी मर्दय २ योगिनीगणं चूर्णय २ नृत्य २ गाय २ कल २ किलि २ हिलि २ मिलि २ सुलु २ मुलु २ कुलु २ पुरु २ अस्माकं वरदे पद्मावती हन २' दह २ पच २ सुदर्शन चक्रेण छिन्द २ ह्रां क्ली प्लाँ ह्रां ह्रीं सद्रू भ्रूण हुँ ग्रो प्ली स्ती श्री त्रां श्रीं ह्रां प्रां प्री प्रमों पद्मावती धरणेन्द्र प्राज्ञापयांत स्वाहा एष मन्त्रः पठित सिद्धः निरन्तरं स्मर्यमाणेन भूतप्रेतब्रह्मराक्षसबेताल प्रभृति शाकिनी ज्वररोग चोरारि मारिनिग्रह व्याघ्र समूषकादि भयान्नाशयति । ॐ भृङ्गीरिटी किरिटी जभय २ क्ली पय२ घृत्तटकं स्वाहा १ । ॐ नमो भगवति काली महाकाली चण्डाली अमुकस्य रुधिरपितरसहृदयो भित्त्वा हिलि हिलि चण्डालिनी मातङ्गिनी स्वाहा ॐ नमो भगवती काली महाकाली रुद्रकाली नमोऽस्तुते हैन २ दग्ध २ छिन्द २ छेदय २ भिन्द २ भेदय २ त्रिशूलेन हहः स्वाहा । विद्याश्रयं सप्तवारानभिमन्त्र्य तबीयत शूलं नाशयति । ॐ नमो
SR No.002243
Book TitleMantrakalpa Sangraha tatha Gandhar Jayghoshstotradi
Original Sutra AuthorN/A
AuthorKalyanvijay Gani
PublisherMandavala Jain Sangh
Publication Year1974
Total Pages184
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy