________________
अभ्युन्नतिधावनति यत् स्यात् पुण्यस्य पापस्य च कार्यमेतत् । क्षीणे च पुण्येऽभ्युदयो व्यपेनि तन्नश्वरे शमणि को विमोहः? ॥८॥
संवेद्यते यत् मुखमद्वितीयं कदापि माध्यस्थ्यलयोपलम्भे । प्रशस्तकौघजसौख्यराशिरप्यम्य नैवाऽर्हति तुल्यभावम ॥८॥ . ऐश्वर्यमालोक्य भुवां विचित्रं चित्रीयसे मुद्यमि या कथं त्वम? न किञ्चिदेतत् मुरसम्पदोऽग्रे विपाक एवाऽस्ति च कर्मणाऽमौ ॥२॥ इन्द्राः सुरा भूमिभुजः प्रधाना महाप्रतापा अधिकारिणश्च । . सर्वेऽपि कर्मप्रभवा भवन्ति कस्तत मतां कर्मफले विमोहः॥८३॥ सदा निरीक्षत निजं चरित्रं यच्छुद्धिमाप्नोति विहीयते वा। हानि च वृद्धिं च धनस्य पश्यन जश्वग्नि न वृशं करोति ॥८॥ करोषि दृष्टिं न गुणे परस्य दोषान ग्रहीतुं तु मदाऽमि मन्नः । युक्तं न ते शकरवत् पुरीषे परम्य दाप रमण विधातुम ॥८॥ दोषानुबद्धः सकलाऽपि लोको निर्दपणम्त्वस्ति म बीतगगः। .. न किं पुनः पश्यमि दह्यमानमही : स्वयोरेव पदारधम्नान।।८।। वृथाऽन्यचिन्तां कथमातनोषि? वृथाऽन्यकायें किमुपस्थितः स्याः? किं धूमपुत्रं यतसे ग्रहीतुं विस्तारयन् चेतमि दुर्विकल्पान, ॥८७॥ बिभेषि दुःखाद यदि माधुवुद्ध : दुःखानुकलां त्यज दुष्प्रवृत्तिम् । नेष्टी वियोगः सुखसम्पदश्चेत् चरित्रमापादय तर्हि शुद्धिम् ॥ ८८ ॥ सुखं च दुःखं च शरीरिपृष्ठे लग्न सदा कर्मविचित्रतातः । मत्तो न तु स्यात् सुखसम्प्रयोगे न व्याकुलःस्याञ्च विपत्प्रयोगे ॥८९॥ निशाविरामे दिनमभ्युदेति दिने समाप्ते च निशोपयाति। तथैव विश्वे सुख-दुःखचक्रं ज्ञात्वा मुधीः स्याद न कदाप्यधीरः ९०॥ उदेति रक्तोऽस्तमुपैति रक्तः सहस्रभानुर्विदितो यथैषः । तथा महान्तोऽपि महोदयत्वे विपत्प्रसंगे पुनरेकरूपाः ॥९॥