________________
२३
इत्थं अप्पवायसिद्धंत निष्पन्नदिट्टिसकारपरिणामओ अप्पवाई अहवा जम्मंतरवाई केणावि पाणिणा सद्धिं विसदभावं अधरंतो " पंडिआ समदंसिणो" इच्चेअं महंतमायरिसं स जीवणे अवतारेइ, सब्वस्स य उत्रयारकरणे जहसतिं रसं गेण्ड । एवं ईए विस्सकल्याणभावणासाली सो अप्पकल्लाणसाहणे सभलीभवइ ।
अणेगतकिआण अप्पाणईसर - विसर संदेहो होइ । केइ उ ईसरं बहिकाउं जयंति । परंतु जया ते दारुणदुक्खऽकंता भवति, भयंकरवाहि किलेसमागच्छति, तया तेसिं हिअयं माउकं जाअइ । 'तयाणि तेसिं सव्वं तक जालं छिंदिज्जइ, सब्बो मण - आवेसो परिसाम, ईसरस्स य सरणं तेसिं free- पट्टे सहजकियं भवइ । ते तयाणि ईसरं नमंति, सरंति, तं च अहिलक्खीकाऊण सुवस्स काहलयं, दुब्बलयं, असहाययं, पात्रपरायणयं च पुणो पुणो पगडीकाऊण पराए भत्तीए तस्स सरणं जायंति | माणवस्स उग्गा वि माणसिई कहोरया