________________
२१ कायब्बनिट्ठा पगइसीला भवइ । जो अप्पाणं निर्ण बुजाइ, सो अबस्स अहिअकरणं सुवस्स अहिअकरणमवगच्छह । स अवसुज्मइ-वेरेण वेरं बर। तहा कयाण कम्माण सकारा अणेगजम्मंतरपेरतं पि अप्पाणजुत्ता अवचिहिऊण समए-विवागोदए... दीहरकालपज्जतं पि स-फलं अप्पाणं झुंनाति । . इत्यं अप्पवायसिद्धतवेई सन्चे अप्पे स-समाणे अवगंतूण सव्वेहिं सदि मित्तिमणुभवइ, तस्स रागदेस-चासणा:य हसति । एवंरीईए तस्स दिटिसम्मं पूसइ, तहा विस्सप्पेम्मो विकसइ । देसजाइ-वण्ण-संपदायभेएसुं पि तस्स दिहि-सम्म 'अबाहि चिटइ । स एवं अवगच्छइ-मरिऊण आगामिजम्मणे अहं कत्य, कीए भूमीए, कस्सि वण्णे, काए जाईए, कह संपदाए, कीए थिईए, काए पत्तीए बग्गम्मि अ उप्पज्जिस्सं, इस अण्णाय; तम्हा कस्सावि देसस्स, वण्णस्स, संपदायस्स, कीए विजाईए, तहाहीणवगं मनिज्जमाणं वहा रंक-रोरं मणुस्सं, मणुस्स-समायं वा पर देसो, घिणा, असम्भावो व कार्ड न जुज्नइ ।