SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ गेयपद्याष्टक. शृणु शिवसुखसाधनसदुपायम्, शृणु शिवसुखसाधनसदुपायम् । ज्ञानादिकपावनरत्नत्रय - परमाराधन मनपायम् विषयविपाकमपाकुरु दूरं, क्रोधं मानं सहमायम् । लोभं रिपुं च विजित्य सहेलं, भज संयमगुणमकषायम् उपशमरसमनुशीलय मनसा, रोषदहनजलदप्रायम् । कलय विरागं धृतपरभागं, हृदि विनयं नायं नायम् आर्त्तं रौद्रं ध्यानं मार्जय, दह विकल्परचनानायम् । यदि मरुद्धा मानसवीथी, तत्त्वविदः पन्था नायम् Jain Education International ॥ शृणु ० ॥ १ ॥ ॥ शृणु० ॥ २ ॥ ॥ शृणु० ॥ ३ ॥ ॥ शृणु० ॥ ४ ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy