SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ गेयाष्टक * भावय रे वपुरिदमतिमलिनं, विनय विबोधय मानसनलिनम् । पावनमनुचिन्तय विभुमेकं, परममहोमयमुदितविवेकम् ॥ भावय० ॥ १ ॥ दम्पतिरेतोरुधिरविवर्ते, किं शुभमिह मलकश्मलगर्ते । भ्रशमपि पिहितं स्रवति विरूपं, को बहु मनुतेऽवस्करकूपम् ॥ भावय० ॥ २ ॥ भजति सचन्द्रं शुचिताम्बूलं, कर्तुं मुखमारुतमनुकूलम् । तिष्ठति सुरभि कियन्तं कालं, मुखमसुगन्धि जुगुप्सितलालम् || भावय० ॥३॥ असुरभिगन्धवहोऽन्तरचारी, आवरितुं शक्यो न विकारी | वपुरुपजिघ्रसि वारंवारं, हसति बुधस्तव शौचाचारम् ॥ भावय० ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy