SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ गेयाष्टक एकत्व भावना विनय चिन्तय वस्तुतत्त्वं, जगति निजमिह कस्य किम् । भवति मतिरिति यस्य हृदये, दुरितमुदयति तस्य किम् ॥विनय०१॥ एक उत्पद्यते तनुमा नेक एव विपद्यते । एक एव हि कर्म चिनुते, सैककः फलमश्नुते ॥ विनय० २॥ यस्य यावान् परपरिग्रहो, विविधममतावीवधः। जलधिविनिहितपोतयुक्त्या, पतति तावदसावधः ॥विनय० ॥३॥ स्वस्वभावं मधमुदितो, भुवि विलुप्य विचेष्टते । दृश्यतां परमाक्घटनात्, पतति बिलुठति जृम्भते ॥ विनय० ॥ ४ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002155
Book TitleShant Sudharas Part 1
Original Sutra AuthorVinayvijay
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1936
Total Pages526
LanguageGujarati
ClassificationBook_Gujarati, Religion, & Yoga
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy